SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ आगम (०६) “ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्तिः ) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१], ----------------- मूलं [२८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०६], अंग सूत्र - [६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२८] दीप अनुक्रम | यस्य स तथा, आनन्दाथुभिः पूर्ण भृतं प्लुतमित्यर्थों मुखं यस्य स तथा, 'हरिसवस'त्ति अनेन 'हरिसबसविसप्पमाणहियए'त्ति द्रष्टव्यं, धाराहतं यत्कदम्बकं-कदम्भपुष्प तद्वत् समुच्छ्रितरोमकूपो रोमाश्चित इत्यर्थः, 'निसट्टे'ति निःसृष्टो दत्तः । अनगारवर्णको वाच्यः, स चाय-'ईरियासमिए भासासमिए एसणासमिए आयाणभंडमत्तनिक्खेवणासमिए उच्चारपासवणखेलसिं| घाणजल्लपरिद्वावणियासमिए मणसमिए वयसमिए कायसमिए मणगुत्ते ३' मनाप्रभृतीनां समितिः-सत्प्रवृत्तिः गुप्तिस्तु| निरोधः अत एव 'गुत्ते गुत्तिदिए गुत्तभयारी' बझगुप्तिमिः चाई-सङ्गानां वण्णे लज्जू-रज्जुरिवावक्रव्यवहारात् लज्जालुवों संयमेन लौकिकलज्जया वा 'तवस्सी खंतिखमें क्षान्त्या क्षमते यः स तथा 'जिइंदिए सोही' शोधयत्यात्मपराविति शोधी शोभी वा 'अणिदाणे अप्पुस्मए' अल्पौत्सुक्योऽनुत्सुक इत्यर्थः, 'अवहिल्लेसे' संयमादबहिर्भूतचित्तवृत्तिः 'सुसामण्यारए इण18|| मेव निग्गथं पावयणं पुरओत्तिकट्ठ विहरई' निर्ग्रन्धप्रवचनानुमार्गेण इत्यर्थः । तते णं से मेहे अणगारे अन्नया कदाइ समणं भगवं वंदति नमसति २ एवं वदासी-इच्छामि गं भंते ! तुम्भेहिं अन्भणुन्नाते समाणे मासियं भिक्खुपडिम उवसंपजित्ताणं विहरित्तए, अहासुहं देवाणुप्पिया! मा परिवन्धं करेह. तते णं से मेहे समणेणं भगवया० अन्भणुनाते समाणे मासियं भिक्खुपडिम उवसंपजित्ताणं विहरति, मासियं भिक्खुपडिमं अहासुतं अहाकप्पं अहामग्गं० सम्मं कारणं फासेति पालेति सोभेति तीरेति किट्टेति सम्मं कारण फासेत्ता पालित्ता सोभेत्तातीरेत्ता किटेत्ता पुणरवि समणं भगवं महावीरं वंदति नमंसति २त्ता एवं वदासी-इच्छामि णं भंते ! तुम्भेहिं अन्भणुन्नाते समाणे [३८] मेघकुमारस्य तपोमय-संयम-जीवनं ~146~
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy