SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ आगम (०६) “ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्तिः ) श्रुतस्कन्ध: [१] ------------------ अध्ययनं [१], ------------------ मूलं [२९] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: ज्ञाताधम कथाङ्गम्. प्रत | श्उत्क्षिप्त ज्ञाते प्रतिSमावहनादि सू. २९ सूत्राक ॥७२॥ Seaseeneeta [२९] दीप दोमासियं भिक्खुपडिमं उवसंपजित्ता णं बिहरित्तए, अहासुहं देवाणुप्पिया! मा परिवन्धं करेह, जहा पढमाए अभिलावो तहा दोच्चाए तच्चाए चउत्थाए पंचमाए छम्मासियाए सत्तमासियाए पढमसत्तराईदियाए दोचं सत्सरातिदियाए तइयं सत्तरातिदियाए अहोरातिदियाएवि एगराईदियाएवि, तते णं से मेहे अणगारे बारस भिक्खुपडिमाओ सम्म कारणं फासेत्ता पालेत्ता सोभेत्ता तीरेत्ता कित्ता पुणरवि वंदति नमसइ २ त्ता एवं वदासी-इच्छामि णं भंते! तुन्भेहिं अन्भणुझाए समाणे गुणरतणसंवच्छरं तवोकम्मं उवसंपज्जिता णं विहरित्तए, अहामुहं देवाणुप्पिया। मा पडिबंधं करेह, तते णं से मेहे अणगारे पढमं मासं चउत्थंचउत्थेणं अणिक्खित्तेणं तवोकम्मेणं दिया ठाणुफुडए सूराभिमूहे आयावणभूमीए आयावेमाणे रसिं बीरासणेणं अवाउडएणं दोचं मासं छटुंछट्टेणं तचं मासं अहमंअट्टमेणं. चउत्थं मासं दसमं २ अणिक्खित्तेणं तवोकम्मेणं दिया ठाणुकुहूए सूराभिमूहे आयावणभूमीए आयावेमाणे रत्तिं वीरासणेणं अपाउडएणं पंचमं मासं दुवालसमं २ अणिक्खित्तेणं तवोकम्मेणं दिया ठाणुफएए सूराभिमुहे आयावणभूमिए आयावेमाणे रर्सि धीरासणेणं अवाउडतेणं, एवं खलु एएणं अभिलावेणं छठे चोद्दसम २ सत्तमे सोलसमं २ अट्ठमे अट्ठारसम २ नवमे वीसतिमं २ दसमे बावीसतिमं २ एकारसमे चउबीसतिम २ बारसमे छबीसतिनं २ तेरसमे अट्ठावीसतिम २ चोइसमे तीसहमं २ पंचदसमे बत्तीसतिम २ चउत्तीसतिम २ सोलसमे अनुक्रम [३९] ॥७२॥ मेघकुमारस्य तपोमय-संयम-जीवनं ~147~
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy