SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ आगम (०६) प्रत सूत्रांक [२८] दीप अनुक्रम [३८] “ज्ञाताधर्मकथा” - अंगसूत्र - ६ ( मूलं + वृत्ति:) श्रुतस्कन्धः [१] अध्ययनं [१], मूलं [२८] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०६], अंग सूत्र [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः ज्ञाताधर्मकथाङ्गम्. ॥ ७१ ॥ सत्ताणं संजमेणं संजमितवं तते णं से मेहे समणस्स भगवतो महावीरस्स अयमेयारूवं धम्मियं उवएसं सम्मं पडिच्छति २ तह चिट्ठति जाब संजमेणं संजमति, मते णं से मेहे अणगारे जाए ईरियासमिए अणगारवन्नओ भाणियचो, तते णं से मेहे अणगारे समणस्स भगवतो महावीरस्स अंतिए एतारूवाणं थेराणं सामातियमातियाणि एक्कारस अंगाति अहिज्जति २त्ता बहूहिं चउत्थछमदसमवालसेहिं मासद्धमासखमणेहिं अप्पाणं भावेमाणे विहरति, तते णं स० भ० महावीरे रायगिहाओ नगराओ गुणसिलाओ चेनियाओ पढिनिक्खमति २ बहिया जणवयविहारं विहरति ( सू २८ ) 'अपडिलद्ध संमत्तरयणलं भेणं'ति अप्रतिलब्धः - असंजातः, 'विपुलकुलसमुन्भवेण' मित्यादौ णंकारा वाक्यालङ्कारे निरुपहतं शरीरं यस्य स तथा दान्तानि - उपशमं नीतानि प्राकाले लन्धानि सन्ति पञ्चेन्द्रियाणि येन स तथा ततः कर्म्मधारयः, पाठान्तरे निरुपहृतशरीरप्राप्तश्चासौ लब्धपञ्चेन्द्रियश्चेति समासः, 'एव' मित्युपलभ्यमानरूपैरुत्थानादिभिः संयुक्तो यः स तथा, तत्र उत्थानं - चेष्टाविशेषः बलं - शारीरं वीर्य - जीवप्रभवं पुरुषकार : - अभिमानविशेषः पराक्रमः स एव साधितफल इति । नो सम्यक सहसे भयाभावेन क्षमसे क्षोभाभावेन तितिक्षसे दैन्यानवलम्बनेन अध्यासयसि अविचलितकायतया, एकार्थिकानि वैतानि पदानि, तस्य मेघस्यानगारस्य जातिस्मरणं समुत्पन्नमिति सम्बन्धः, समुत्पन्ने च तत्र किमित्याह - एतमर्थ - पूर्वोक्तं वस्तु सम्यक् 'अभिसमे 'ति अभिसमेति अवगच्छतीत्यर्थः । 'संभारियपुवजाईसरणेत्ति संस्मारितं पूर्वजात्योः शतनजन्मनोः सम्बन्धि सरणं गमनं पूर्वजातिसरणं यस्य स तथा पाठान्तरे संस्मारितपूर्वभवः, तथा प्राकालापेक्षया द्विगुण आनीतः संवेगो Eaton International For Par Lise On ~ 145~ १ उत्क्षिप्तज्ञाते मे घस्य संवेगप्रत्याग तिः सू.२८ ॥ ७१ ॥
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy