SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ आगम “ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्तिः ) (०६) श्रुतस्कन्धः [१] ............--- अध्ययनं [१], . ..- मलं [२८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२८] वीरियपुरिसगारपरकमसंजुत्तेणं मम अंतिए मुंडे भवित्ता आगारातो अणगारियं पवतिए समाणे समणाणं निग्गंधाणं राओ पुखरत्तावरत्तकालसमयंसि चायणाए जाव धम्माणुओगचिंताए य उच्चारस्स वा पासवणस्स वा अतिगच्छमाणाण य निग्गच्छमाणाण य हत्यसंघहणाणि य पायसंघट्टणाणि य जाव रयरेणुगुंडणाणि य नो सम्मं सहसि खमसि तितिक्खसि अहियासेसि । तते णं तस्स मेहस्स अणगारस्स समणस्स भगवतो महावीरस्स अंतिए एतमझु सोचा णिसम्म सुभेहिं परिणामेहिं पसत्थेहि अज्झवसाणेहि लेस्साहिं विसुज्नमाणीहिं तयावरणिजाणं कम्माणं खओवसमेणं ईहावूहमग्गणगवेसणं करेमाणस्स सन्निपुछे जातीसरणे समुप्पन्ने, एतमढे सम्म अभिसमेति । तते णं से मेहे कुमारे समणेणं भगवया महावीरेणं संभारियपुषजातीसंभरणे दुगुणाणीयसंवेगे आणंदयंसुपुनमुहे हरिसवसेणं धाराहयकदंबक पिच समुस्ससितरोमकूवे समणं भगवं महावीरं वंदति नमंसति २त्ता एवं वदासी-अज्जप्पमिती णं भंते ! मम दो अच्छीणि मोत्तुणं अवसेसे काए समणार्ण णिग्गंधाणं निसहेत्तिकट्ठ पुणरवि समणं भगवं महावीरं वंदति नमंसति २ एवं वदासी-इच्छामि णं भंते ! इयाणि सयमेव दोचंपि सयमेव पवावियं सयमेव मुंडावियं जाव सयमेव आयारगोयरं जायामायावत्तियं धम्ममातिक्खह, तए णं समणे भगवं महावीरे मेहं कुमारं सयमेव पवावेइ जाव जायामायावत्तियं धम्ममाइक्खइ, एवं देवाणुप्पिया! गन्तवं एवं चिट्ठियचं एवं णिसीयचं एवं तुपहियवं एवं भुंजियवं भासियवं उट्ठाय २ पाणाणं भूयाणं जीवाणं दीप अनुक्रम [३८] ~144~
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy