SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ आगम (०६) “ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्तिः ) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१], ------------------ मूलं [२७] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२७] दीप ज्ञाताधर्म- नकाः प्रतीताः कोला:-शूकराः शशका:-प्रतीताः कोकन्तिका-लोमटकाः चित्राः चिल्ललगा-आरण्या जीवविशेषाः, एतेषां क्षिप्तकथाङ्गम्- मध्येऽधिकृतवाचनायां कानिचिन्न दृश्यन्ते, अमिभयविद्रुता:-अग्निभयाभिभूताः 'एगओ'त्ति एकतो बिलधर्मेण-बिलाचारेण ज्ञाते मे यथैकत्र बिले यावन्तो मर्कोटकादयः संमान्ति तावन्तस्तिष्ठन्ति एवं तेऽपीति, ततस्वया हे मेघ! गात्रेण गात्रं कण्हयिष्ये इति- घस्य संवे॥७०॥ कृत्वा-इतिहेतोः पाद उक्षिप्तः-उत्पाटितः, तंसि च णं अंतरंसि-तस्मिश्चान्तरे पादाक्रान्तपूर्वे अन्तराले इत्यर्थः । गप्रत्यागहापादं निक्खेविस्सामित्तिक?' इह भुवं निरूपयन्निति शेषः, 'प्राणानुकम्पयेत्यादि पदचतुष्टयमेकार्थ दयाप्रकर्षप्रतिपाद-तिः सू.२८ नार्थे, 'निहिए'ति निष्ठां गतः कृतखकार्यों जात इत्यर्थः, उपरतोऽनालिङ्गितेन्धनादू व्यावृत्तः उपशान्तो-ज्यालोपशमात् विध्यातोऽङ्गारमुर्मुरायभावात् 'वापी'ति समुच्चये 'जीर्ण'इत्यादि शिथिला बलिप्रधाना या त्वक् तया पिनदं गात्रं-शरीरं यस्य । स तथा अस्थामा-शारीरवलविकलत्वात् अबल:-अवष्टम्भवर्जितत्वात् अपराक्रमो-निष्पादितखफलामिमानविशेपरहितत्वात् , अचंक्रमणतो वा 'ठाणुखंडे'चि ऊर्द्धस्थानेन स्तम्भितगात्र इत्यर्थः 'रययागिरिपन्भारे'त्ति इह प्राग्भार-ईषदवनतं खण्ड, INI उपमा चानेनास्य महत्तयैव, न वर्णतो, रक्तत्वात्तस्य, वाचनान्तरे तु सित एवासाविति । । । तते णं तुम मेहा! आणुपुषेणं गन्भवासाओ निक्खते समाणे उम्मुकपालभावे जोवणगमणुपत्ते मम अंतिए मुंडे भवित्ता आगाराओ अणगारियं पचइए, तं जति जाव तुमे मेहा! तिरिक्खजोणियभावमुवगएणं अपडिलद्धसंमत्तरपणलंभेणं से पाणे पाणाणुकंपयाए जाव अंतरा चेव संधारिते नो चेव णं निक्खित्ते किमंग पुण तुमं मेहा! इयाणि विपुलकुलसमुन्भवेणं निरुवहयसरीरदंतलद्धपंचिंदिएणं एवं उठाणवल अनुक्रम [३७] ॥७ ॥ FarPurwanaBNamunoonm मेघकुमारस्य पूर्वभवा: ~143~
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy