SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ आगम (०६) प्रत सूत्रांक [२७] दीप अनुक्रम [३७] “ज्ञाताधर्मकथा” - अंगसूत्र - ६ ( मूलं + वृत्ति:) श्रुतस्कन्धः [१] अध्ययनं [१], मूलं [२७] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०६], अंग सूत्र [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः ज्ञाताधर्मकथाङ्गम्. ॥ ६५ ॥ Education Internation मेघकुमारस्य पूर्वभवाः मारुयाइद्ध हलदुमगणे वाउलियादारुणतरे तण्हाव सदसदूसिय भमंतविविहसावयसमाउले भीमदरिसणिजे बहते दारुणंमि गिम्हे मारुतवसपसरपसरियवियंभिएणं अन्भहिय भीमभैरवरवप्पगारेणं महुधारापडियसित उद्धायमाणधगधगधगंतसदुदुएणं दित्ततरसफुलिंगेणं धूममालाउलेणं सावयसयंतकरणेणं अन्भहियवणद्वेणं जालालोवियनिरुद्ध धूमंधकार भीयो आयवालोयमर्हततुंबइयपुन्नकन्नो आकुंचियथोरपीवरकरो भयवसभयंतदित्तनयणो वेगेण महामे होव पवणोल्लियमहल्लरूवो जेणेव कओ ते पुरा दवग्गिभयभीयहियएणं अवगयतणप्पएसरुक्खो रुक्खोदेसो दवग्गिसंताणकारणट्ठाए जेणेव मंडले तेणेव पहारेत्थ गमगाए, एको ताव एस गमो । तते णं तुमं मेहा ! अन्नया कदाई कमेणं पंच समतिक ते गिम्हकालसमयंसि जेट्ठामूले मासे पायवसंघससमुट्ठिएणं जाव संघट्टिएल मियपसुपक्खिसिरीसिवे दिसो दिसिं विप्पलायमाणेसु तेहिं बहुहिं हत्थीहि य सद्धिं जेणेव मंडले तेणेव पहारेत्थ गमणाए, तत्थ णं अण्णे बहवे सीहा य वग्धा य विगया दीविया अच्छा य तरच्छा य पारासरा य सरभा य सियाला विराला सुणहा कोला ससा कोकंतिया चित्ता चिल्लला पुवपविट्ठा अग्गिभयविया एगयाओ विम्मेण चिति, तए णं तुमं मेहा! जेणेव से मंडले तेणेव उवागच्छसि २ त्ता तेहिं बहिं सीहेहिं जाव चिल्ललहि य एगयओ बिलधम्मेणं चिट्ठसि, तते गं तुमं मेहा! पाएणं गत्तं कंडुइस्सामीतिक पाए उक्ते तसिं चणं अंतरंसि अन्नेहिं बलवन्तेहिं सत्तेहिं पणोलिजमणे २ ससए अणुपविट्टे । For Penal Use On ~ 133~ seatstseese cecesee Se १ उत्क्षिप्तज्ञाते मे घपूर्वभवो दितिः सू. २७ ॥ ६५ ॥
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy