SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ आगम (०६) “ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्तिः ) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१], ----------------- मूलं [२७] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२७] दीप संताणकारणहा सएणं जूहेणं महालय मंडलं घाइत्तएत्तिकटु एवं संपेहेसि २ मुहंसुहेणं विहरसि, तते णं तुम मेहा! अन्नया कदाई पढमपाउसंसि महाबुट्टिकायंसि सन्निवइयंसि गंगाए महानदीए अदूरसामंते बहहिं हत्थीहिं जाव कलभियाहि य सत्तहि य हत्थिसएहिं संपरिबुडे एगं महं जोयणपरिमंडलं महतिमहालयं मंडलं घाएसि, जं तत्थ तणं वा पत्तं वा कटुं वा कंदए वा लया वा वल्ली वा खाणुं वा रुक्खे वा खुवे वा तं सचं तिखुत्तो आहुणिय एगते एडेसि२पाएण उट्ठवेसि हत्थेणं गेण्हसि [२त्ता ततेणं तुम मेहावस्सेव मंडलस्स अदरसामंते गंगाए महानदीए दाहिणिल्ले कूले विंझगिरिपायमले गिरीस य जाव विहरसि, तते गं मेहा! अन्नया कदाइ मज्झिमए वरिसारत्तंसि महाविट्ठिकार्यसि सन्निवइयंसि जेणेव से मंडले तेणेव उवागच्छसि २दोचंपि तपि मंडलं घाएसि २ एवं चरिमे वासारत्तसि महाबुद्धिकायंसि सन्निवइयमाणंसि जेणेव से मंडले तेणेव उवागच्छसि २ तचंपि मंडलघायं करेसि जं तत्थ तणं वा जाव सुहंसुहेणं विहरसि, अह मेहा! तुमं गइंदभावंमि वहमाणो कमेणं नलिणिवणविवहणगरे हेमंते कुंदलोद्धउद्धृततुसारपउरंमि अतिकते अहिणवे गिम्हसमयसि पत्ते वियदृमाणेसु वणेसु वणकरेणुविविहदिण्णकयपंसुघाओ तुम उज्यकुसुमकयचामरकन्नपूरपरिमंडियाभिरामो मयवसविगसंतकडतडकिलिन्नगंधमदवारिणा सुरभिजणियगंधो करेणुपरिवारिओ उउसमत्तजणितसोभो काले दिणयरकरपयंडे परिसोसियतरुवरसिहरभीमतरदसणिज्जे भिंगाररवंतभेरवरवे गाणाविहपत्तकट्टतणकयवरुद्धतपइ अनुक्रम [३७] मेघकुमारस्य पूर्वभवा: ~ 132~
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy