SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ आगम (०६) “ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्तिः ) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१], ----------------- मूलं [२४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२४] दीप वलिमहरमणहरसरं सुभकंतदरिसणिज्जं निउणोवियमिसिमिसिंतमणिरयणघंटियाजालपरिखितं अम्भुग्गयवइरवेतियापरिगयाभिरामं विजाहरजमलजंतजुत्तंपिव अचीसहस्समालणीयं रूवगसहस्सकलियं भिसमाणं भिन्भिसमाणं चक्खुलोयणलेस्सं सुहफासं सस्सिरीयरूवं सिग्धं तुरितं चवलं वेतियं पुरिससहस्सवाहिणीं सीयं उबट्टवेह, तते णं ते कोटुंबियपुरिसा हहतुट्टा जाव उवट्ठति, तते णं से मेहे कुमारे सीयं दूरूहति २त्ता सीहासणवरगए पुरस्थाभिमुहे सन्निसन्ने, तते णं तस्स मेहस्स कुमारस्स माया पहाता कयवलिकम्मा जाय अप्पमहग्याभरणालंकियसरीरा सीयं दुरूहति २ मेहस्स कुमारस्स दाहिणे पासे भद्दासणंसि निसीयति, तते णं तस्स मेहस्स कुमारस्स अंबधाती रयहरणं च पडिग्गहगं च गहाय सीयं दुरूहति २ मेहस्स कुमारस्स चामे पासे भद्दासणंसि निसीयति, तते णं तस्स मेहस्स कुमारस्स पिट्ठतो एगा वरतरुणी सिंगारागारचारुवेसा संगयगयहसियभणियचेट्ठियविलाससलावुल्लाव निउणजुत्तोचयारकुसला आमेलगजमलजुयलवटियअब्भुन्नयपीणरतियसंठितपओहरा हिमरययकुंदेंदुप गासं सकोरेंटमल्लदामधवलं आयवत्तं गहाय सलीलं ओहारेमाणी २ चिट्ठति, तते णं तस्स मेहस्स कुमारस्स दुवे चरतरुणीओ सिंगारागारचारुवेसाओ जाव कुसलाओ सीयं दूरूहंति २ मेहस्स कुमारस्स उभओ पासिं नाणामणिकणगरयणमहरिहतवणिज्जुजलविचित्तदंडाओ चिल्लियाओ सुहुमवरदीहवालाओ संखकुंददगरयअमयमहियफेणपुंजसन्निगासाओ चामराओ गहाय सलीलं ओहारेमाणीओ २ चिट्ठति, अनुक्रम [३३] BAD92 मेघकुमारस्य राज्याभिषेक एवं दीक्षा ~110~
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy