SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ आगम (०६) प्रत सूत्रांक [२४] दीप अनुक्रम [३३] “ज्ञाताधर्मकथा” - अंगसूत्र - ६ ( मूलं + वृत्ति:) श्रुतस्कन्धः [१] अध्ययनं [१], मूलं [२४] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०६], अंग सूत्र [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः ज्ञाताधर्मकथाङ्गम्. ॥ ५४ ॥ Education internation लेणं तस मेहकुमारस्स एगा वरतरुणी सिंगारा जाव कुसला सीयं जाव दूरुहति २ मेहस्त कुमारस्स पुरतो पुरस्थिमेथं चंद्रप्पभवहरवेरुलियाबिमलवंडं तालविटं महाय चिट्ठति, तते णं तस्स मेहस्स कुमारस्स एमा घरतरुणी जाब सुरूवा सीयं दुरूहति २ मेहस्स कुमारस्स पुद्ददक्खिणेणं सेयं रययामयं विमलसलिलपुत्रं मत्तमयमहामुहाकितिसमाणं भिंगारं महाय चिद्वति, तते णं तस्स मेहस्स कुमारस्स पिया कोडुंबि पुरिसे सहावेति २ ता एवं बदासी - विप्पामेव भो देवाणुप्पिया ! सरिसयाणं सरिसत्ताणं सरिबयाणं एगाभरणगहितनिज्जोयाणं कोडुंबियवरतरुणाणं सहस्सं सदाबेह जाव सावंत, तए णं कोडंबियवरतरुणपुरिसा सेणियस्स रनो कोटुंबियपुरिसेहिं सदाविया समाणा हट्टा पहाया जाव एगाभरणगहितणिखोया जेणामेव सेणिए राया तेणामेव उवागच्छति २ सेणियं रायं एवं वदासी-संदिसह णं देवाणुप्पिया ! ज अम्हेहिं करणिजं तते णं से सेणिए तं कोटुंबियबरतरुण सहस्सं एवं वदासी- गच्छह णं देवाणुप्पिया ! मेहस्स कुमारस्स पुरिससहस्वाहिणिं सीयं परिवहेह, तते णं तं कोटुंबियवरतरुण सहस्सं सेणिएनं रन्ना एवं तं तं हवं तु तस्स मेहस्स कुमारस्स पुरिससहस्सवाहिणीं सीयं परिवहति तए णं तस्स मेहस्स कुमारस्स पुरिससहस्वाहिणि सीयं दृस्तस्स समाणस्स इमे अट्ठट्ठमंगलया तप्पढमयाए पुरतो अहाणुपुवीए संपट्टिया, तं०-सोत्थिय सिरिवच्छ दियावत्स बद्धमाणग भासण कलस मच्छ दप्पण जाव बहवे अत्थत्थिया जाब ताहिं इट्ठाहिं जाब अणवरयं अभियंता य अभिधुणंता य एवं धदासी - जय २ गंदा मेघकुमारस्य राज्याभिषेक एवं दीक्षा For Penal Use Only ~ 111~ १ उत्क्षिप्तज्ञाते मे धस्य रा ज्याभिषे कदीक्षे सू. २४ ॥ ५४ ॥ wor
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy