________________
आगम
(०६)
“ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्तिः )
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१], ---------------- मूलं [२४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०६], अंग सूत्र - [६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
ज्ञाताधर्म
उत्क्षिप्त
कथाङ्गम.
ज्ञाते मे
प्रत सूत्रांक [२४]
॥५३॥
घस्य रा. ज्याभिषे. कदीक्षे सू.
दीप
साडएणं अग्गकेसे पडिच्छति २ सुरभिणा गंधोदएणं पक्खालेति २ सरसेणं गोसीसचंदणेणं चञ्चाआ दलयति २ सेयाए पोतीए बंधेति २ रयणसमुग्गयंसि पक्खिवति २ मंजूसाए पक्खिवति २ हारवारिधारसिंदुवारछिन्नमुत्तावलिपगासाइं अंसूई विणिम्मुयमाणी २ रोयमाणी२ कंदमाणी २ विलवमाणी २ एवं वदासी-एस णं अम्हं मेहस्स कुमारस्स अन्भुदएमु य उस्सवेसु य पवेसु य तिहीसु य छणेसु य जनेमु य पचणीसु य अपच्छिमे दरिसणे भविस्सइत्तिकट्ट उस्सीसामूले ठवेति, तते णं तस्स मेहस्स कुमारस्स अम्मापितरो उत्तरावकमणं सीहासणं रयानि मेहं कुमारं दोपि तथंपि सेयपीयएहिं कलसेहि पहाति २ पम्हलसुकुमालाए गंधकासाइयाए गायाति गृहति २ सरसेणं गोसीसचंदणेणं गापार्ति अणुलिंपति २ नासानीसासवायचोझ जाव हंसलकखणं पड़गसाडगं नियंसेंति २ हारं पिण«ति २ अद्धहारं पिणद्धति २एगावलिं मुत्तावलिं कणगावलिं रयणावलिं पालंच पायपलंवं कडगाई तुडिगाई केउराति अंगयाति दसमुद्दियार्णतयं कडिसत्तयं कुंडलातिं चूडामणि रयणुकडं मउपिणद्धति २ दिवं सुमणदाम पिणद्धति २ दद्दरमलयसुगंधिए गंधे पिणद्धति, तते णं तं मेहं कुमारं गंठिमवेढिमपूरिमसंधाइमेण चविहेणं मल्लेणं कप्परुक्वगंपिब अलंकितविभूसियं करेंति, ततेणं से सेणिए राया कोडंबियपुरि से सद्दावेति २ एवं बयासी-खिप्पामेव भो देवाणुप्पिया! अणेगखंभसयसन्निविडं लीलहियसालभंजियागं ईहामिगउसभतुरयनरमगरविहगवालगकिन्नररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्तं घंटा
अनुक्रम [३३]
५३॥
कल
मेघकुमारस्य राज्याभिषेक एवं दीक्षा
~ 109~