SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ आगम (०६) प्रत सूत्रांक [२४] दीप अनुक्रम [३३] “ज्ञाताधर्मकथा” - अंगसूत्र - ६ ( मूलं + वृत्ति:) अध्ययनं [१], मूलं [२४] श्रुतस्कन्धः [१] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०६], अंग सूत्र [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः अम्मयाओ ! कुत्तियावणाओ रयहरणं पडिग्गहगं च उवणेह कासवयं च सद्दावेह, तते गं से सेणिए राया कोटुंबियपुरिसे सहावेति सद्दावेत्ता एवं वदासी-गच्छह णं तुभे देवाणुप्पिया ! सिरिधरातो तिन्नि सयसहस्सातिं गहाय दोहिं सयसहस्सेहिं कुत्तियाषणाओ स्यहरणं पडिग्गहगं च उवणेह सयसहस्सेणं कासवयं सदावेह, तते णं ते कोनियपुरिसा सेणिएणं रन्ना एवं वृत्ता समाणा हट्टतुट्ठा सिरिघराओ तिन सयहस्सातिं गहाय कुत्तियावणातो दोहिं सयसहस्सेहिं रयहरणं पडिग्गहं च वर्णेति सयसहस्सेणं कासवयं सहावेंति, तते णं से कासवए तेहिं कोटुंबियपुरिसेहिं सद्दाविए समाणे हट्ठे जाव हयfare पहाते तबलिकम्मे कयकोउयमंगलपायच्छित्ते सुद्धप्पावेसातिं वत्थाई मंगलाई पवरपरिहिए अप्पमहग्घाभरणालंकितसरीरे जेणेव सेणिए राया तेणामेव उवागच्छति २ सेणियं रायं करयलमंजलिं कट्टु एवं बयासी - संदिसह णं देवाणुप्पिया ! जं मए करणिजं तते णं से सेणिए राया कासवयं एवं वदासी - गच्छाहि णं तुमं देवाणुप्पिया ! सुरभिणा गंधोदरणं णिक्के हत्थपाए पक्खालेह सेयाए चडफा लाए पोतीए मुहं बंधेता मेहस्स कुमारस्स चउरंगुलवज्जे णिक्खमणपाउगे अग्गकैसे कप्पेहि, तते णं से कासवर सेणिएणं रन्ना एवं बुत्ते समाणे हट्ठ जाव हियए जाव पडिसुणेति २ सुरभिणा गंधोदरणं हत्थपाए पक्खालेति २ सुद्धवस्थेणं मुहं बंधति २ ता परेणं जत्तेणं मेहस्स कुमारस्स चउरंगुलवले णिक्मणपाउर अग्गकेसे कप्पति, तते णं तस्स मेहस्स कुमारस्स माया महरिहेणं हंसलकखणेणं पड मेघकुमारस्य राज्याभिषेक एवं दीक्षा For Penal Use Only ~ 108~
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy