SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ आगम (०६) “ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१], ----------------- मूलं [२३-R] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२४] ea0ese980edeas दीप अनुक्रम एवं वदासी-जमातो ते जाया 1 सरिसियाओ सरिसत्सयाओ सरिसवपाओ सरिसलावन्नरूवजोधणगुणोवयाओ सरिसेहितो रायकुलहितो आणियल्लियाओ भारियाओ, तं भुजाहि गं जाया! एताहिं सद्धिं विपुले माणुस्सए कामभोगे तओ पच्छा भुत्तभोगे समणस्स ३ जाव पवइस्ससि, तते णं से मेहे कुमारे अम्मापितरं एवं वदासी-तहेव णं अम्मयाओ! जन्नं तुम्भे ममं एवं वदह-इमाओतेजाया! सरिसियाओ जाव समणस्स ३ पवइस्ससि, एवं खलु अम्मयाओ! माणुस्सगा कामभोगा असुई असासया चंतासवा पित्तासवा खेलासवा सुकासवा सोणियासवा दुरुस्सासनीसासा नुरूपमुत्तपुरिसपूयबहुपडिपुन्ना उच्चारपासवणखेलजल्लसिंघाणगवंतपित्तमुक्कसोणितसंभवा अधुवा अणितिया असासया सडणपडणविद्धंसणधम्मा पच्छा पुरं च णं अवस्सविप्पजहणिज्जा, से के णं अम्मयाओ! जाणंति के पुर्वि गमणाए के पच्छा गमणाए?, तं इच्छामि णं अम्मयाओ! जाच पचतित्तए । तते णं तं मेहं कुमार अम्मापितरो एवं वदासी-इमे ते जाया! अज्जयपज्जयपिउपज्जयागए सुबहु हिरने य सुवणे य कंसे य दूसे य मणिमोत्तिए य संखसिलप्पवालरत्तरयणसंतसारसावतिजे य अलाहि जाव आसत्तमाओ कुलवंसाओ पगामं दाउं पगामं भोतुं पकामं परिभाएउ तं अणुहोहि ताव जाब जाया! विपुलं माणुस्सगं इहिसकारसमुदयं तओ पच्छा अणुभूयकल्लाणे समणस्स भगवओ महावीरस्स अंतिए पक्षइस्ससि,तते णं से मेहे कुमारे अम्मापियरं एवं वदासी-तहेव णं अम्मयाओ! जणं तं वदह इमे ते जाया! [३२] दीक्षा-सम्बन्धे मेघकुमारेण सह तस्य माता-पितरः संवादः **अत्र शीर्षक-स्थाने सू.२४ मुद्रितं तत् सत्यम्, परन्तु सूत्रान्ते मुद्रण-दोषात् अस्य सूत्रस्य क्रम २३ मुद्रितं. तत् कारणात् मया २३R निर्दिष्टम् ~ 100~
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy