________________
आगम
(०६)
“ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१], ------------------ मूलं [२३-R] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
ज्ञाताधर्मकथाङ्गम्.
प्रत सूत्रांक [२४]
उक्षिप्त ज्ञाते दीक्षायां मातापितृ| रोधः
॥४९॥
सू. २४
दीप अनुक्रम
अजगपज्जगपि० जाव तओ पच्छा अणुभूयकल्लाणे पवइस्ससि, एवं खलु अम्मयाओ! हिरन्ने य सुवण्णे य जाव सावतेने अग्गिसाहिए चोरसाहिए रायसाहिए दाइयसाहिए मजुसाहिए अग्गिसामन्ने जाव मधुसामने सडणपडणविद्धंसणधम्मे पच्छा पुरं च णं अवस्सविप्पजहणिज्जे से के णं जाणइ अम्मयाओ! के जाव गमणाए तं इच्छामि णं जाव पचतित्तए । तते णं तस्स मेहस्स कुमारस्स अम्मापियरो जाहे नो संचाएइ मेहं कुमारं बहहिं बिसयाणुलोमाहिं आघवणाहि य पन्नवणाहि य सन्नवणाहि य विनवणाहि य आघवित्तए वा पन्नवित्तए वा सनवित्तए वा विनवित्तए वा ताहे विसयपडिकुलाहिं सं. जमभउबेयकारियाहिं पन्नवणाहिं पन्नवेमाणा एवं वदासी-एस णं जाया! निग्गंथे पावयणे सये अणुत्तरे केवलिए पडिपुन्ने णेयाउए संसुद्धे सल्लगत्तणे सिद्धिमग्गे मुत्सिमग्गे निजाणमग्गे निवाणमग्गे सबदुक्खप्पहीणमग्गे अहीव एगंतदिट्ठीए खुरो इव एर्गतधाराए लोहमया इव जवा चावेयवा वालुयाकवले इव निरस्साए गंगा इव महानदी पडिसोयगमणाए महासमुद्दो इव भुयाहि दुत्तरे तिक्खं चंकमियत्वं गरुअं लंबेयचं असिधारव संचरियर्ष, णो य खलु कप्पतिं जाया! समणाणं निग्गंथाणं आहाकम्मिए वा उद्देसिए वा कीयगडे वा ठवियए वा रइयए वा दुम्भिक्खभत्ते वा कतारभत्ते वा वद्दलियाभत्ते वा गिलाणभत्ते चा मूलभोयणे वा कंदभोयणे वा फलभोयणे वा बीयभोयणे वा हरियभोयणे वा भोत्तए वा पायए चा, तुमं च णं जाया! सुहसमुचिए णो चेव णं दुहसमुचिए गालं सीयं णालं उण्हं णालं
[३२]
॥४९॥
दीक्षा-सम्बन्धे मेघकुमारेण सह तस्य माता-पितरः संवादः **अत्र शीर्षक-स्थाने सू.२४ मुद्रितं तत् सत्यम्, परन्तु सूत्रान्ते मुद्रण-दोषात् अस्य सूत्रस्य क्रम २३ मुद्रितं. तत् कारणात् मया २३R निर्दिष्टम्
~ 101~