SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ आगम (०६) प्रत सूत्रांक [२३] दीप अनुक्रम [३१] “ज्ञाताधर्मकथा” - अंगसूत्र - ६ ( मूलं + वृत्ति:) अध्ययनं [१], श्रुतस्कन्ध: [१] मूलं [२३] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०६], अंग सूत्र [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः ज्ञाताधर्मकथाङ्गम्. वलीसनिकाशा याः प्रपतन्त्योऽश्रुधारास्ताभिः सिञ्चन्ती पयोधरौ, करुणा च विमनाथ दीना च या सा तथा रुदन्ती-साधुपातं शब्दं विदधाना ऋदन्ती ध्वनिविशेषेण तेपमाना - स्वेदलालादि क्षरन्ती शोचमाना हृदयेन विलपन्ती-आर्सखरेण । तुमंसि णं जाया ! अम्हं एगे पुत्ते इट्ठे कंते पिए मणुन्ने मणामे भेजे वेसासिए सम्म बहुमए अणुमए भंडकरंडगसमाणे रयणे रगणभूते जीवियउस्सासय हिययाणंदजणणे उंवरपुष्कं व दुल्लभे सवणयाए किमंग पुणे पासणयाए ! णो खलु जाया । अम्हे इच्छामो खणमवि विप्पओगं सहितते तं भुंजाहि ताव जाया ! विपुले. माणुस्सएकामभोगे जाव ताव वयं जीवामो तओ पच्छा अम्हेहिं कालगतेहिं परिणयवए कुलवंतंतुकमि निरावयक्खे समणस्स भगवओ महावीरस्स अंतिए मुंडे भवित्ता आगारातो अणगारयं पद्मइस्ससि । तते णं से मेहे कुमारे अम्मापिऊहिं एवं कुत्ते समाणे अम्मापियरो एवं बदासीतहेब णं तं अम्मतायो । जहेब णं तुम्हे ममं एवं वदह तुमंसि णं जाया । अम्हं एगे पुते तं चैव जाब निरावयक्खे समणस्स ३ जाब पवइस्ससि, एवं खलु अम्मयाओ ! माणुस्सए भवे अधुवे अणियए असासए वसणसवहवाभिभूते विज्जुलयाचंचले अणिचे जलबुब्बुयसमाणे कुसग्गजलबिंदुसन्निभे संभरागसरिसे सुविणदंसणोवमे सडणपडणविद्धंसणधम्मे पच्छा पुरं च णं अवस्स विष्पजहणिजे से केणं जाणति अम्मयाओ के पुर्वि गमणाए के पच्छा गमणाए ?, तं इच्छामि णं अम्मयाओ ! तुब्भेहिं अन्भणुनाते समाणे समणस्स भगवतो० जाव पञ्चतित्तर, तते णं तं मेहं कुमारं अम्मापियरो Education Internation दीक्षा सम्बन्धे मेघकुमारेण सह तस्य माता- पितरः संवादः For Pass Use Only ~99~ १ उत्क्षिप्तज्ञाते दीक्षायां मातापितृरोधः सू. २४ ॥ ४८ ॥
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy