________________
आगम
“समवाय” - अंगसूत्र-४ (मूलं+वृत्ति:)
(०४)
समवाय [२४], .............------------ ---- मूल [२४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४], अंग सूत्र - [४] “समवाय” मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[२४]
॥४३॥
दीप
श्रीसमवा
चतुर्विंशतिस्थानके षट् सूत्राणि स्थितेः प्राक्, सुगमानि च, नवरं देवानाम्-इन्द्रादीनामधिका देवाः पूज्यत्वाद्देवा- २४ समयांग घिदेवा इति,तथा 'जीवाओ'त्ति जम्बूद्वीपलक्षणवृत्तक्षेत्रस्य वर्षाणां वर्षधराणां (च) ऋज्वी सीमा जीवोच्यते, आरोपि-131 वायाध्य. श्रीअभयतज्याधनुर्जीयाकल्पत्वात, तयोश्च लघुहिमवच्छिखरिसत्कयोः प्रमाणं २४९३२ अष्टत्रिंशद्भागश्च योजनस्य किञ्चिद्विवृचिः शेषाधिकः, अत्र गाथा-'चउवीस सहस्साई नव य सए जोयणाण वत्तीसे । चुल्लहिमवंतजीवा आयामेणं कलद्धं च । 13॥१॥"त्ति, कलार्द्धमिति-एकोनविंशतिभागस्था, तच्चाष्टत्रिंशद्भाग एव भवतीति, चतुर्विंशतिर्देवस्थानानि-देव
भेदाः,दश भवनपतीनां, अष्टौ व्यन्तराणां, पञ्च ज्योतिष्कानां, एकंकल्पोपपन्नवैमानिकानां, एवं चतुर्विंशतिः, सेन्द्रा-1 [णि चमरेन्द्राधधिष्ठितानि, शेषाणि च अवेयकानुत्तरसुरलक्षणानि अहं अहं इत्येवमिन्द्रा येषु तान्यहमिन्द्राणि, प्रत्याल्मेन्द्रकाणीत्यर्थः, अत एव अनिन्द्राणि-अविद्यमाननायकानि अपुरोहितानि-अविद्यमानशान्तिकर्मकारीणि, उपलक्षणपरत्वादस्थाविद्यमानसेवकजनानीति, तथोत्तरायणगतः-सर्वाभ्यन्तरमण्डलप्रविष्टः सूर्यःकर्कसङ्क्रान्तिदिन इत्यर्थः, चतुर्विशत्यङ्गुलिका पौरुष्या-प्रहरे भवा छाया पौरुषीया तां छायां हस्तप्रमाणशङ्कोरिति गम्यते, 'निर्वर्य' कृत्वा णं वाक्यालङ्कारे 'निवर्तते' सर्वाभ्यन्तरमण्डलात् द्वितीयमण्डलमागच्छति, आह च-'आसाढमासे दुपये'त्यादि,
॥४३॥ 'पवह' इति यतः स्थानान्नदी प्रवहति-बोढुं प्रवर्तते, स च पब्रहृदात्तोरणेन निर्गम इह सम्भाव्यते, न पुनर्योs न्यत्र प्रवहशब्देन मकरमुखप्रणालनिर्गमः प्रपात कुण्डनिर्गमो या विवक्षितः, तत्र हि जंबूद्वीपप्रज्ञत्यामिह च पञ्च
अनुक्रम [१४]
SARERatun international
| देवानाम् चतुर्विशति भेदा:
~90~