SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ आगम (०४) “समवाय” - अंगसूत्र-४ (मूलं+वृत्ति:) समवाय [२३], ------ -------- मूलं [२३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४], अंग सूत्र - [०४] “समवाय” मूलं एवं अभयदेवसूरि-रचित वृत्ति: N प्रत सूत्रांक [२३] CE% दीप अनुक्रम [१३] त्रयोविंशतिस्थानकं सुगममेव, नवरं चत्वारि सूत्राणि अर्थक स्थितिसूत्रेभ्यः, तत्र सूत्रकृताङ्गस्य प्रथमे श्रुतस्क-1 धे षोडशाध्ययनानि द्वितीये सप्त, तेषां चान्वर्थस्तदधिगमाधिगम्य इति ॥ २३ ॥ चउच्चीसं देवाहिदेवा प० त०-उसमअजितसंभवअभिणंदणसुमइपउमप्पहसुपासचंदप्पहसुविधिसीअलसिबंसवासुपुजविमल अणतधम्मसंतिकुंथुअरमल्लीमुणिसुब्बयनमिनेमीपासवमाणा, चुलहिमवंतसिहरीणं वासहरपब्वयाण जीवाओ चउच्चीसं चउन्धीसं जोयणसहस्साई णववत्तीसे जोयणसए एग अद्वत्तीसइभागं जोयणस्स किंचिविसेसाहिआओ आयामेणं प०, चउवीसं देवठाणा सइंदया प०, सेसा अहमिंदा अनिंदा अपुरोहिमा, उत्तरायणगते णं सूरिए चउवीसंगुलिए पोरिसीछायं णिवत्तइत्ता णं णिअट्टति, गंगासिंधूओणं महाणदीओ पवाहे सातिरंगणं चउवीस कोसे वित्थारेणं प०, रत्तारत्तपतीोणं महाणदीओ पवाहे सातिरेगे चउवीसं कोसे वित्थारेणं पन्नत्ता, इमीसे थे रयणपभाए पुढवीए अत्ये० चउवीस पलिओवमाई अहेसत्तमाए पुढवीए अत्यगइयाणं नेरइयाणं चउवीसं सागरोवमाई ठिई प०, असुरकुमाराणं देवाणं अत्थेगइयाणं चउवीस पलिओवमाई ठिई प०, सोहम्मीसाणे णं देवाणं अत्यंगइयाणं चउवीसं पलिओवमाई ठिई ५०, हेट्ठिमउवरिमगेवेजाणं देवाणं जहणेणं चउवीसं सागरोवमाई ठिई प०, जे देवा हेहिममझिमगेवेजयविमाणेसु देवत्ताए उववण्णा तेसिणं देवाणं उक्कोसेणं चउवीसं सागरोवमाई ठिई प०, ते णं देवा चउवीसाए अद्धमासाणं आणमंति वा पाणमंति वा ऊससंति वा णीससंति वा, तेसि णं देवाणं चउवीसाए वाससहस्सेहिं आहारट्टे समुपजइ, संतेगइया भवसिद्धिया जीवा जे चउवीसाए मवग्गणेहिं सिन्सिस्सति बुझिस्पति मुचिस्संति परिनिब्वाइस्संति सव्वदुक्खाणमंतं करिस्संति ॥२४॥ SEARCASEARCH E564-%AR सम ~89~
SR No.004104
Book TitleAagam 04 SAMAVAY Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages324
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_samvayang
File Size70 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy