________________
आगम
(०४)
प्रत
सूत्रांक
[3]
दीप
अनुक्रम
[१]
समवाय [१],
मूलं [१]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०४] अंग सूत्र [०४] "समवाय" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
श्रीसमवा
यांग
श्रीअभय०
वृत्तिः
॥२॥
( 9 ল
“समवाय” - अंगसूत्र-४ (मूलं + वृत्ति
एगस्स अद्धमासस्स आणमंति वा पाणमंति वा उस्ससंति वा नीससंति वा, तेसि णं देवाणं एगस्स वाससहस्सस्स आहारडे समुपज, संतेगइया भवसिद्धिया जे जीवा ते एगेणं भवग्गहणेणं सिज्झिस्संति बुज्झिस्संति मुचिस्संति परिनिब्वाइस्संति सव्वदुक्वाणमंतं करिस्संति १८ ॥ सूत्रम् ॥ १ ॥
'श्रुतम् ' आकर्णितं 'मे' मया हे 'आयुष्मन् !' चिरजीवित ! जम्बूनामन् ! 'वेणं' ति योऽसौ निर्मूलोन्मूलितरागद्वेषादिविषमभाव रिपुसैन्यतया भुवनभावावभासन सह संवेदनपुरस्सराविसंवादिवचनतया च त्रिभुवनभवनप्राङ्गणप्रसर्पत्सुधाधव| लयशोराशिस्तेन महावीरेण भगवता - समत्रैश्वर्यादियुक्तेन 'एव' मिति वक्ष्यमाणेन प्रकारेणाख्यातम् - अभिहितमात्मादिवस्तुतत्त्वमिति गम्यते, अथवा 'आउसंतेणं'ति भगवतेत्यस्य विशेषणमायुष्मता चिरजीवितवता भगवतेति, अथवा पाठान्तरेण मयेत्यस्य विशेषणमिदं आवसता मया गुरुकुले आमृशता वा संस्पृशता वा मया विनयनिमित्तं करतलाभ्यां गुरोः क्रमकमलयुगलमिति, यद्वा'आउसंतेणं'ति आजुपमाणेन वा प्रीतिप्रवणमनसेति, यदाख्यातं तदधुनोच्यते'एंगे आया' इत्यादि, कस्यचिद्वाचनायामपरमपि सम्बन्धसूत्रमुपलभ्यते, यथा- 'इह खलु समणेणं भगवया' इत्यादि, तामेव च वाचनां बृहत्तरत्वाद्वयाख्यास्यामः, इदं च द्वितीयसूत्रं सवहरूपप्रथमसूत्रस्यैव प्रपञ्चरूपमवसेयम्, अस्य चैवं गमनिका — 'इ' अमिलोके निर्मथतीर्थे या, खलु वाक्यालङ्कारे अवधारणे वा, तथा च इहैव, न शा| क्यादिप्रवचनेषु, श्राम्यति - तपस्यतीति श्रमणस्तेन, इदं चान्तिमजिनस्य सहसम्पन्नं नामान्तरमेव, यदाह - 'सहसं
'आउसंतेणं' शब्दस्य व्याख्या,
For Palata Use On
~8~
१ समवायः
॥२॥