SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ आगम (०४) “समवाय” - अंगसूत्र-४ (मूलं+वृत्ति:) समवाय [२२], ---- --------- मूलं [२२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४], अंग सूत्र - [०४] “समवाय” मूलं एवं अभयदेवसूरि-रचित वृत्ति: २२ सम प्रत श्रीसमवा- यांगे श्रीअमय वृत्तिः % सूत्रांक % [२२] ॥४१॥ दीप अनुक्रम [१२] महत्वकृतश्चैषां विशेषोऽथवा दंशो-दंशनं भक्षणमित्यर्थः, तत्प्रधाना मशका दंशमशकाः, एते च यूकामत्कुणमत्को-11 टकमक्षिकादीनामुपलक्षणमिति ५ तथा चेलानां-वस्त्राणां बहुधननवीनावदातसुप्रमाणानां सर्वेषां वाऽभावः अचे- वायाध्य. लत्वमित्यर्थः ६ अरतिः मानसो विकारः ७ स्त्री प्रतीता ८'चर्या' ग्रामादिष्यनियतविहारित्वं ९ 'नषेधिकी' सोपद्रवेतरा च खाध्यायभूमिः १० 'शय्या' मनोज्ञामनोज्ञवसतिः संस्तारको वा ११ 'आक्रोशो' दुर्वचनं १२ 'बधों यष्टयादिताडनं १३ 'याचना' भिक्षणं तथाविधे प्रयोजने मार्गणं वा १४ अलाभरोगी प्रतीतौ १६ तृणस्पर्शः संस्तारकाभावे तृणेषु शयानस्य १७ 'जल' शरीरवस्त्रादिमलः १८ सत्कारपुरस्कारौ च वखादिपूजनाभ्युत्थानादिसंपादनेन । सत्कारेण वा पुरस्करण-सन्माननं सत्कारपुरस्कारः १९ ज्ञान-सामान्येन मत्यादि क्वचिदज्ञानमिति श्रूयते २० दर्शनसम्यग्दर्शनं, सहनं चास्य क्रियादिवादिनां विचित्रमतश्रवणेऽपि निश्चलचित्ततया धारणं २१ प्रज्ञा' खयं विमर्शपूर्वको वस्तुपरिच्छेदो मतिज्ञानविशेषभूत इति २२। 'दृष्टिवादो' द्वादशाङ्गः, स च पञ्चधा-परिकर्म १ सूत्र २ पूर्वगत ३ प्रथमानुयोग ४ चूलिका ५ भेदात् , तत्र दृष्टिवादस्य द्वितीये प्रस्थाने द्वाविंशतिः सूत्राणि, तत्र सर्व द्रव्यपर्यायनयाद्यर्थसूचनात् सूत्राणि, 'छिन्नच्छेयणइयाईति इह यो नयः सूत्रं छिन्नं छेदेनेच्छति स छिन्नछेदनयः यथा 'धम्मो मंगलमुक्ढ'मित्यादिश्लोकः सूत्रार्थतः छेदनयस्थितो न द्वितीयादिश्लोकानपेक्षते, इत्येवं यानि सूत्राणि छिन्नछेदनयवन्ति तानि छिन्नछेदनयिकानि, तानि च खसमया-जिनमताश्रिता या सूत्राणां परिपाटि:-पद्धतिस्तस्यां खसमयपरिपाट्यां भवन्ति तया| 4% 82%252% द्वाविंशति परिषहा: भेदा: एवं व्याख्या; ~86~
SR No.004104
Book TitleAagam 04 SAMAVAY Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages324
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_samvayang
File Size70 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy