SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ आगम (०४) “समवाय” - अंगसूत्र-४ (मूलं+वृत्ति:) समवाय [२२], --------- मूलं [२२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४], अंग सूत्र - [०४] “समवाय” मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्राक [२२]] *SHESECSCRECCAM वष्णपरिणामे नीलवण्णपरिणामे लोहियवण्णपरिणामे हालिद्दवण्णपरिणामे सुकिलवण्णपरिणामे सुब्भिगंधपरिणामे दुन्मिगंधपरिणामे तित्तरसपरिणामे कडुयरसपरिणामे कसायरसपरिणामे अंबिलरसपरिणामे महुररसपरिणामे कक्खडफासपरिणामे मउयफासपरिणामे गुरुफासपरिणामे लहुफासपरिणामे सीतफासपरिणामे उसिणफासपरिणामे णिद्धफासपरिणामे लुक्खफासपरिणामे अगुरुलहुफासपरिणामे गुरुलहुफासपरिणामे, इमीसे णं स्यणप्पभाए पुडवीए अत्येगइयाणं नेरइयाणं बावीस पलिओवमाई ठिई १०, छडीए पुढवीए उक्कोसेणं यावीस सागरोवमाई ठिई प०, अहेसत्तमाए पुडवीए अत्यंगइयाण नेरइयाणं जहाणेणं बावीसं सागरोवमाई ठिई प०, असुरकुमाराणं देवाणं अत्यंगइयाणं चावीसं पलिओवमाई ठिई प०, सोहम्मीसाणेसु कप्पेसु अत्थेगइयाणं देवाणं बावीसं पलिओवमाई ठिई प०, अकुते कप्पे देवाणं बावीस सागरोवमाई ठिई ५०, हेहिमहेडिमगेवेअगाणं देवाणं जहण्णेणं बावीस सागरोवमाई ठिई प०, जे देवा महियं विसहियं विमलं पभासं वणमालं अचुतवडिंसगं विमाणं देवत्ताए उववण्णा तेसि णं देवाण उकोसेणं चावीस सागरोवमाई ठिई प०, ते णं देवा गं बावीसाए अद्धमासएणं आणमंति वा पाणमंति वा उस्ससंति वा नीससंति वा, तेसि णं देवाणं बावीस वाससहस्सेहिं आहारढे समुप्पअइ, संतेगइया भवसिद्धिया जीवा जे पावीसं भवग्गहणेहि सिझिसंति बुझिस्संति मुधिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति ॥ सूत्र २२॥ द्वाविंशतितमं तु स्थानं प्रसिद्धार्थमेव, नवरं सूत्राणि पद स्थितेराक, तत्र मार्गाच्यवननिर्जराथै परिषद्यन्ते इति परीषहाः, 'दिगिंछ'त्ति बुभुक्षा सैव परीषहो दिगिन्छापरीषह इति, सहनं चास्य मर्यादानुलानेन, एवमन्यत्रापि १, तथा पिपासा-तृट् २ शीतोष्णे प्रतीते ३-४ तथा दंशाच मशकाश्च दंशमशका उभयेऽप्येते चतुरिन्द्रिया महत्त्वा दीप अनुक्रम [५] anditaram.org द्वाविंशति परिषहा: भेदा: एवं व्याख्या; ~85~
SR No.004104
Book TitleAagam 04 SAMAVAY Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages324
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_samvayang
File Size70 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy