SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ आगम (०४) प्रत सूत्रांक [१०] दीप अनुक्रम [१४-१८] समवाय [१०], मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०४] अंग सूत्र [०४] श्रीसमवायगि श्री मय० वृति: ॥ १७ ॥ “समवाय” - अंगसूत्र-४ ( मूलं + वृत्तिः ) मूलं [१०] “समवाय" मूलं एवं अभयदेवसूरि-रचित वृत्तिः Education t ताए उबवण्णा तेसि णं देवाणं उक्कोसेणं दस सागरोवमाई ठिई प०, ते णं देवा दसहं अद्धमासाणं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा तेसि णं देवाणं दसहिं वाससहस्सेहिं आहारडे समुप्पजइ, संतेगइआ भवसिद्धिया जीवा जे दसहि भवग्गहणेहिं सिज्झिस्संति बुज्झिस्संति मुचिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति ॥ सूत्रं १० ॥ दशमं स्थानकं सुबोधमेव तथापि किञ्चिलिख्यते, इह पञ्चविंशतिः सूत्राणि, तत्र लाघवं द्रव्यतोऽल्पोपधिता भावतो गौरवत्यागः त्यागः सर्वसङ्गानां संविद्ममनोज्ञसाधुदानं वा ब्रह्मचर्येण वसनम् -- अवस्थानं ब्रह्मचर्यवास इति, तथा चित्तस्य-मनसः समाधिः - समाधानं प्रशान्तता तस्य स्थानानि - आश्रया भेदा वा चित्तसमाधिस्थानानि, तत्र धर्मा - जीवादिद्रव्याणामुपयोगोत्पादादयः स्वभावास्तेषां चिन्ता - अनुप्रेक्षा धर्मस्य वा श्रुतचारित्रात्मकस्य सर्वज्ञभाषितस्य हरिहरादिनिगदितधर्मेभ्यः प्रधानोऽयमित्येवं चिन्ता धर्मचिन्ता, वाशब्दो वक्ष्यमाणसमाधिस्थानान्तरापेक्षया विकल्पार्थः, 'स'इति यः कल्याणभागी तस्य साधोरसमुत्पन्नपूर्वा - पूर्वस्मिन्ननादी अतीते कालेऽनुपजाता तदुत्पादे झपार्द्धपुलपरावर्त्तान्ते कल्याणस्यावश्यंभावात् समुत्पयेत- जायेत सः किंप्रयोजनाय चेयमत आह- सर्वे - नि रवशेषं धर्म- जीवादिद्रव्यखभावमुपयोगोत्पादादिकं श्रुतादिरूपं वा 'जाणित्तए' ज्ञपरिज्ञया ज्ञातुं ज्ञात्वा च प्रत्याख्यानपरिज्ञया परिहरणीयकर्म परिहर्तुम्, इदमुक्तं भवति - धर्मचिन्ता धर्मज्ञानकारणभूता जायत इति, इयं च समाधेरुक्तलक्षणस्य स्थानमुक्तलक्षणमेव भवतीति प्रथमं, तथा स्वप्नस्य निद्रावशविकल्पज्ञानस्य दर्शनं - संवेदनं खमद For Park Lise Only ~38~ दशमः समवायः | ॥ १७ ॥
SR No.004104
Book TitleAagam 04 SAMAVAY Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages324
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_samvayang
File Size70 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy