SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ आगम (०४) प्रत सूत्रांक [s] दीप अनुक्रम [११-१३] “समवाय” - अंगसूत्र-४ ( मूलं + वृत्तिः ) मूलं [९] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०४] अंग सूत्र [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचित वृत्तिः श्रीसमवा यांगे श्रीअभय० वृत्तिः ॥ १५ ॥ समवाय [९], भचक्खुदंसणावरणे ओहिदंसणावरणे केवलदंसणावरणे, इमीसे णं रयणप्पभाए पुढवीए अत्येगइयाणं नेरइयाणं नव पलिओ माई ठिई प०, चउत्थीए पुढवीए अत्येगइयाणं नेरइयाणं नव सागरोवमाई ठिई प०, असुरकुमाराणं देवाणं अत्येगइयाणं नव पलिओबमाई ठिई प०, सोहम्मीसाणेसु कप्पेसु अत्थेगइयाणं देवाणं नव पठिओवमाई ठिई प०, बंभलोए कप्पे अत्थेगइयाणं देवाणं नव सागरोवमाई ठिई प०, जे देवा पम्हं सुपम्हं पम्हावत्तं पम्हप्पभं पम्हकंतं पम्हवण्णं पम्हलेसं पम्हज्झयं पम्हसिंगं पम्हसिद्धं पम्हकूडं पम्हुत्तरवर्डिसगं सुखं सुसुखं सुजवित्तं सुजपभ्रं सुअकंतं सुजवण्णं सुजलेसं सुजज्झयं सुज्झसिंगं सुज्झसिद्धं सुजकूडं सुज्जुत्तरवर्डिसमं (रुइल) रुइलावत्तं रुदहप्पर्म रुदलकंतं रुइलवण्णं रुइललेसं रुइतज्ज्ञयं रुइलसिंगं रुइलसिहं रुइलकूडं रुइल्लुत्तरवर्डिसगं विमाणं देवत्ताए उबवण्णा तेसि णं देवाणं नव सागरोवमाई ठिई प०, ते णं देवा नवण्डं अद्धमासाणं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा तेसि णं देवाणं नवहिं वाससहस्सेहिं आहार समुप्पजइ, संतेगइया भवसिद्धिया जीवा जे नवहिं भवग्गणेहिं सिज्झिस्संति जाव सव्वदुक्खाणमंतं करिस्संति ॥ सूत्रं ९ ॥ अथ नवमस्थानकं सुखावबोधं, नवरमिह ब्रह्मगुप्त १ तदगुप्ति २ बह्मचर्याध्ययन ३ पार्श्वोर्थ ४ सूत्राणां चतुष्टयं ज्योतिष्कार्य त्रयं मत्स्य १ भौम २ सभा ३ दर्शनावरणार्थ ४ चतुष्टयं स्थित्याद्यर्थानि तथैव, तत्र ब्रह्मचर्यगुप्तयो मैथुनविरतिपरिरक्षणोपायाः नो स्त्रीपशुपण्डकैः संसक्तानि सङ्कीर्णानि शय्यासनानि - शयनीयविष्टराणि वसत्यासनानि वासेवयिता भवतीत्येका १ नो स्त्रीणां कथाः कथयिता भवतीति द्वितीया २ नो स्त्रीगणान् - स्त्रीसमुदायान् सेवयिता - For PanalPrata Use Only ~34~ नवमः समवायः ॥ १५ ॥
SR No.004104
Book TitleAagam 04 SAMAVAY Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages324
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_samvayang
File Size70 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy