SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ आगम (०४) प्रत सूत्रांक [१५०] + गाथा: दीप अनुक्रम [२३८ -२४४] २४ सम “समवाय” - अंगसूत्र-४ ( मूलं + वृत्तिः ) मूलं [१५० ] समवाय [प्रकिर्णका:], मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०४] अंग सूत्र [०४] "समवाय" मूलं एवं अभयदेवसूरि-रचित वृत्तिः Eucation नैकस्य कस्यचिदेवेत्यर्थः, 'एव' मित्यादि, यथाऽसुरकुमारावाससूत्रे तत्परिमाणमभिहितमेवमिति तथा यद्भवनादिपरिमाणं यस्य नागकुमारादिनिकायस्य क्रमते-घटते तत्तस्य वाच्यमिति, किंविधं तस्य परिमाणमत आह- 'जं जं गाहाहिं भणियं' यद्यद् गाथाभिः 'चउसद्वि असुराण' मित्यादिकाभिरभिहितं किं परिमाणमेव तथा वाच्यं नेत्याह - 'इह चेव विष्णओ'त्ति यथा असुरकुमारभवनानां वर्णक उक्तस्तथा सर्वेषामसौ वाध्य इति, तथाहि - 'केवइया णं भंते! नागकु| मारावाससय सहस्सा पण्णत्ता ?, गोयमा ! इमीसे णं रयणप्पभाए पुढवीए असीउत्तरजोयणसय सहस्सवाहलाए | उचरिं एवं जोयणसहस्सं ओगाहेत्ता हेट्ठा चेगं जोयणसहस्सं वज्जेत्ता मज्झे अट्ठहत्तरे जोयणसहस्से एत्थ णं रयणप्प| भाए चुलसीई नागकुमारावाससयसहस्सा भवन्तित्तिमक्खायंति, ते णं भवणा' इत्यादि, द्वीपकुमारादीनां तु पण्णां प्रत्येकं षट्सप्ततिर्वाच्येति । 'केवइया णं भंते! पुढवी' त्यादि गतार्थ, नवरं मनुष्याणां संख्यातानामेव गर्भव्युत्क्रान्तिकानां असंख्यातानामभावात् संख्याता एवावासाः, सम्मूर्च्छिमानां त्वसंख्येयत्वेन प्रतिशरीरमावासभावादसंख्येयानि इति भावनीयमिति । 'केवइया णं भंते! जोइसियाणं विमाणावासा' इत्यादि, 'अब्भुग्गय मुसियषहसियत्ति अभ्यु|गता सञ्जाता उत्सृता-प्रबलतया सर्वासु दिक्षु प्रसृता या प्रभा दीसितया सिताः शुक्ला इत्यभ्युद्गतोत्सृतप्रभासिताः, तथा विविधा - अनेकप्रकारा मणयः- चन्द्रकान्ताद्या रत्नानि - कर्केतनादीनि तेषां भक्तयो - विच्छित्तिविशेषा स्ताभिश्चित्राः - चित्रवन्तः आश्चर्यवन्तो वेति विविधमणिरत्नभक्तिचित्राः, तथा वातोद्धूता-वातकम्पिता विजयः-अ For Parts Only ~281~
SR No.004104
Book TitleAagam 04 SAMAVAY Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages324
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_samvayang
File Size70 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy