SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ आगम (०४) प्रत सूत्रांक [१४८] दीप अनुक्रम [२३३] अंगसूत्र-४ (मूलं+वृत्तिः) “समवाय" समवाय [प्रकिर्णका:], मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०४] अंग सूत्र [०४] "समवाय" मूलं एवं अभयदेवसूरि-रचित वृत्तिः मूलं [१४८] श्रीसंमवा यांगे श्रीअभय० वृत्तिः ॥१३३॥ - न्तमन्त्रार्थे आह—' से जहा नाम ए' इत्यादि, तद्यथा नाम पञ्चास्तिकाया-धर्मास्तिकायादयः न कदाचिन्नासन्नित्यादि प्राग्वत्, 'एवमेवेत्यादि दान्तिकयोजना निगदसिद्वैवेति । 'एत्थ ण'मित्यादि अत्र द्वादशाङ्गे गणिपिटके अनन्ता | भावा आख्यायन्त इति योगः, तत्र भवन्तीति भावा-जीवादयः पदार्थाः, एते च जीवपुद्गलानामनन्तत्वादनन्ता इति, तथा अनन्ता अभाषाः, सर्वभावानामेव पररूपेणासत्त्वात्त एवानन्ता. अभावा इति, खपरसत्ताभावाभावो भयाधीनत्वाद्वस्तुतत्त्वस्य, तथाहि जीवो जीवात्मना भावोऽजीवात्मना चाभावोऽन्यथाऽजीवत्वप्रसङ्गादिति, अन्ये तु धम्मापेक्षया अनन्ता भावाः अनन्ता अभावाः (च) प्रतिवस्त्वस्तित्वनास्तित्वाभ्यां प्रतिबद्धा इति व्याचक्षते, तथाऽनन्ता हेतयः, तंत्र हिनोति-गमयति जिज्ञासितधर्म्मविशिष्टानर्थानिति हेतुस्ते चानन्ताः, वस्तुनोऽनन्तधर्मात्मकत्वात्, तत्प्रतिवद्धधर्म्मविशिष्टवस्तुगमकत्वाच हेतोः सूत्रस्य चानन्तगमपर्यायात्मकत्वादिति, यथोक्तहेतुप्रतिपक्षतोऽनन्ता अहेतवः, तथा अनन्तानि कारणानि मृत्पिण्डतन्त्वादीनि घटपटादिनिर्वर्त्तकानि, तथा अनन्तान्यकारणानि सर्वकार| णानामेव कार्यान्तराकारणत्वात्, नहि मृत्पिण्डः पटं निर्वर्त्तयतीति, तथा अनन्ता जीवाः प्राणिनः एवमजीवाः - अणु| कादयः भवसिद्धिका भव्याः सिद्धा - निष्ठितार्था इतरे संसारिणः, 'आघविजंती' त्यादि पूर्ववदिति । द्वादशाङ्गस्य स्वरूपमनन्तरमभिहितमध तदभिधेयस्य राशिद्वयान्तर्भावतः खरूपमभिधित्सुराह दुवे रासी पन्नता, तंजहा जीवरासी अजीवरासी य, अजीवरासी दुविधा पन्नत्ता, तंजहा-रूवी अजीवरासी अरूवी अजीवरासी द्वादशांगीनाम् शाश्वतता For Parts Only ~ 270 ~ १४८ द्वा दशाया राधनवि राधनाफलं. ॥१३३॥
SR No.004104
Book TitleAagam 04 SAMAVAY Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages324
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_samvayang
File Size70 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy