SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ आगम (०४) “समवाय” - अंगसूत्र-४ (मूलं+वृत्ति:) समवाय [प्रकिर्णका:], - ------- मूलं [१४५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०४], अंग सूत्र - [०४] “समवाय” मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१४५]] दीप श्रीसमवा- अद्दाग'त्ति आदर्शश्वाङ्गुष्ठश्च बाहू च असिश्च मणिश्च क्षौमं च-वस्त्रं आदित्यश्चेति द्वन्द्वस्ते आदिर्येषां कुयशलघंटा |१४५प्रयांगे दीनां ते तथा तेषां सम्बन्धिनीनां, प्रश्चविद्याभिरादर्शकादीनामावेशनात् , किंभूतानां प्रश्नानामत आह-विविध-II नव्याकरश्रीअमपमहाप्रश्वविद्याश्च-पाचैव प्रश्ने सत्युत्तरदायिन्यः मनःप्रश्वविद्याश्च-मनःप्रश्चितार्थोत्तरदायिन्यस्तासां देवतानि-तदधि- गणदशाः चिः छातृदेवतास्तेषां प्रयोगप्राधान्येन-तद्यापारप्रधानतया गुणं-विविधार्थसंवादनलक्षणं प्रकाशयन्ति-लोके व्यञ्जयन्ति ॥१४॥ यास्ता विविधमहाप्रश्नविद्यामनःप्रश्नविद्यादैवतप्रयोगप्राधान्यगुणप्रकाशिकास्तासां, पुनः किंभूतानां प्रश्नानां ?-सद्भूतेन तात्त्विकेन द्विगुणेन पुनः उपलक्षणत्वालौकिकप्रश्वविद्याप्रभावापेक्षया बहुगुणेन पाठान्तरे विविधगुणेन प्रभावेन-माहाहात्म्येन नरगणमतेः-मनुजसमुदयबुद्धेविस्मयकार्य:-चमत्कारहेतवो याः प्रश्वास्ताः सद्भूतद्विगुणप्रभावनरगणमतिवि-13 स्मयकार्यस्तासां, पुनः किंभूतानां तासां ?-'अतिसयमतीतकालसमयेति अतिशयेन योऽतीतः कालः समयः स | तथा तत्र, अतिव्यवहिते काले इत्यर्थः, दमः-शमस्तत्प्रधानः तीर्थकराणां-दर्शनान्तरशास्तृणामुत्तमो यः स तथा भगवान्-जिनस्तस्य दमतीर्थकरोत्तमस्य स्थितिकरणं-स्थापन, आसीद् अतीतकाले सातिशयज्ञानादिगुणयुक्तः सकलप्रणायकशिरःशेखरकल्पः पुरुषविशेषः एवंविधप्रश्नानामन्यथानुपपत्तेरित्येवंरूपं, तस्य प्रतिष्ठापनस्य कारणानि-हे ॥१२४॥ |तवो यास्तास्तथा तासां, पुनस्ता एव विशिनष्टि-दुरभिगम-दुःखबोध गम्भीरंसूक्ष्मार्थत्वेन दुरवगाहं च-दुःखाध्येयं । सूत्रबहुत्वाद्यत्तस्य सर्वेषां सर्वज्ञानां सम्मतं-इष्टं सर्वसर्वज्ञसम्मतं अथवा सर्व च तत्सर्वज्ञसम्मतं चेति सर्वसर्वज्ञसम्मतं | अनुक्रम [२२६] *%AA%95 RELIGunintennational प्रश्नव्याकरण अंगसूत्रस्य शाश्त्रीयपरिचय:, ~252~
SR No.004104
Book TitleAagam 04 SAMAVAY Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages324
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_samvayang
File Size70 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy