________________
आगम
(०४)
प्रत
सूत्रांक
[१४५]
दीप
अनुक्रम [२२६]
“समवाय" समवाय [प्रकिर्णका:],
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०४] अंग सूत्र [०४]
-
अंगसूत्र-४ (मूलं+वृत्तिः)
प्रश्नव्याकरण अंगसूत्रस्य शाश्त्रीयपरिचयः,
'से किं तमित्यादि, प्रश्नः प्रतीतस्तन्निर्वचनं व्याकरणं प्रश्नानां च व्याकरणानां च योगात्प्रश्नव्याकरणानि तेषु 'अट्टत्तरं पसिणसयं' तत्राङ्गुष्ठवाहुप्रश्नादिका मन्त्रविद्याः प्रश्ना या पुनर्विद्या मन्त्रविधिना जप्यमाना अपृष्टा एव शुभाशुभं कथयन्ति एताः अप्रश्नाः तथाऽनुष्ठादिप्रश्नभावं तदभावं च प्रतीत्व या विद्याः शुभाशुभं कथयन्ति ताः प्रश्वाप्रश्नाः 'विज्ञाइसय'सि तथा अन्ये विद्यातिशयाः सम्भस्तोभ वशीकरणविद्वेषीकरणो चाटनादयः नागसुपर्णैश्च सह-मवनपतिविशेषैरुपलक्षणत्वाद्यक्षादिभिश्च सह साधकस्येति गम्यते दिव्याः- तात्त्विकाः संवादा :- शुभाशुभगताः संलापाः आख्यायन्ते, एतदेव प्रायः प्रपञ्चयन्नाह – 'पण्हायामरणदसे त्यादि, खसमयपरसमयप्रज्ञापका ये प्रत्येकबुद्धास्तैः करकडादिसहशैर्विविधार्थी यका भाषा गम्भीरेत्यर्थः तथा भाषिताः -गदिताः खसमयपरसमयप्रज्ञावकप्रत्येकबुद्धविविधा - र्थभाषाभाषितास्तासां किम् ? - आदर्शानुष्ठादीनां सम्बन्धिनां प्रश्नानां विविधगुण महार्थाः प्रश्नव्याकरणदशाखास्वायन्त इति योगः पुनः किम्भूतानां प्रश्नानां १ - 'अहसयगुण उवस मनागप्पगारआ परिबभासियाणं' ति अतिशवाय - आमपपध्यादयो गुणाथ-ज्ञानादय उपशमश्व-स्वपश्वेदः एते नावात्रकार बेषां से तक ते च से आचार्याय तैर्भाषिता यास्तास्तथा तासां कथं भाषितानामित्वाह-' वित्यरेणं' ति विस्तरेण महता वचनसन्दर्भेण तथा स्थिरमहर्षिभिः पाठान्तरे वीरमहर्षिभिः 'विविधवित्थर भासिवाणं च'त्ति विविधविस्तरेण भाषितानां च चकारस्तृतीयप्रणायकभेदसमुबवार्थः, पुनः कथंभूतानां प्रश्नानां :-'जगहियाणं' ति जगद्धितानां पुरुषार्थोपयोगित्वात्, किंसम्बन्धिनीबामिलाह
For Parts Only
मूलं [ १४५]
“समवाय" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
~ 251~
norary or