SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ आगम (०४) प्रत सूत्रांक [१४३] दीप अनुक्रम [२२४] मूलं [१४३] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०४] अंग सूत्र [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचित वृत्तिः २१ सम० Jan Eraton “समवाय” - अंगसूत्र-४ ( मूलं + वृत्तिः ) समवाय [प्रकिर्णका:], क्यम्मि जह केवलस्स लंभो परियाओ जत्तिओ य जह पालिओ मुणिहिं पायोवगओ य जो जहिं जत्तियाणि मत्ताणि छेजइत्ता अंतगड मुनिवरो तमरयोषविष्पगुक्को मोक्खसुहमणंतरं च पत्ता एए अन्ने य एवमाइअत्था वित्थारेण परूवेई, अंतगडदसासु णं परित्ता वायणा संखेजा अणुओगदारा जाव संखेजाओ संगहणीओ, जाव से णं अंगट्टयाए अट्टमे अंगे एगे सुयक्खंधे दस अज्झयणा सत्त वग्गा दस उद्देसणकाला दस समुदेसणकाला संखेआई पयसहस्साइं पयग्गेणं पण्णत्ता संखेजा अक्खरा जाव एवं चरणकरणपरूवणया आघविजंति, सेतं अंतगडदसाओ ॥ ८ ॥ सूत्रं १४३ ) 'से किं तमित्यादि, अथ कास्ता अन्तकृद्दशाः १, तत्रान्तो-विनाशः, स च कर्म्मणस्तत्फलस्य वा संसारस्य कृतो यैस्ते अन्तकृतास्ते च तीर्थकरादयस्तेषा दशाः - प्रथमवर्गे दशाध्ययनानीति तत्संख्यया अन्तकृतदशाः, तथा चाह'अंतगडदसासु णमित्यादि कण्ठ्यं, नवरं नगरादीनि चतुर्दश पदानि षष्ठाङ्गवर्णकाभिहितान्येव तथा 'पडिमाओ' ति द्वादश भिक्षुप्रतिमा मासिक्यादयो बहुविधाः तथा क्षमा मार्दवं आर्जवं च शौचं च सत्यसहितं, तत्र शौचं - परद्रव्या|पहारमालिन्याभावलक्षणं सतदशविधश्च संयम उत्तमं च ब्रह्म-मैथुनविरतिरूपं 'आकिंचणिय'त्ति आकिञ्चन्यं तपस्त्याग इति-आगमोक्तं दानं समितयो गुप्तयश्चैव तथा अप्रमादयोगः स्वाध्याय ध्यानयोश्च उत्तमयोर्द्वयोरपि लक्षणानि - खरुपाणि, तत्र स्वाध्यायस्य लक्षणं 'सज्झाएण पसत्थं झाण' मित्यादि, ध्यानलक्षणं यथा-"अंतोमुद्दत्तमित्तं चित्तावत्थाणमेगवत्थुमी” त्यादि, व्याख्यायन्त इति सर्वत्र योगः, तथा प्राप्तानां च संयमोत्तमं सर्वविरतिं जितपरीषहाणां चतुर्विधक अंतकृतदशा अंगसूत्रस्य शाश्त्रीयपरिचयः, For Palata Use Only ~ 245 ~ wrary.org
SR No.004104
Book TitleAagam 04 SAMAVAY Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages324
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_samvayang
File Size70 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy