SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ आगम (०४) “समवाय” - अंगसूत्र-४ (मूलं+वृत्तिः ) समवाय [प्रकिर्णका:], - ------- मूलं [१४२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०४], अंग सूत्र - [०४] “समवाय” मूलं एवं अभयदेवसूरि-रचित वृत्ति: यांगे प्रत सूत्रांक [१४२] चिः कारे. दीप अनुक्रम [२२३] श्रीसमवा- पश्चात्कालभाविन्यः अकारस्त्वमङ्गलपरिहारार्थ मरणरूपे अन्ते भवा मारणान्तिक्यः आत्मनः-शरीरस्य जीवस्य च १४२ उ संलेखनाः तपसा रागादिजयेन च कृशीकरणानि आत्मसंलेखनाः ततः पदत्रयस्य कर्मधारयस्तासां, 'झोसणं ति | पासकदश्रीअभयाजोपणाः सेवनाः कारणानीत्यर्थः, ताभिरपश्चिममारणान्तिकात्मसंलेखनाजोषणाभिरात्मानं यथा च भावयित्वा | शाङ्गाधिबहूनि भक्तानि अनशनतया च-नि जनतया छेदयित्वा-व्यवच्छेदयित्वा व्यवच्छेद्य उपपन्ना मृत्वेति गम्यते, केषु ?-क॥१२०॥ ल्पवरेषु यानि विमानानि उत्तमानि तेषु, तथा यथानुभवन्ति सुरवरविमानानि वरपुण्डरीकाणीव वरपुण्डरीकाणि यानि । तेषु कानि?-सौख्यान्यनुपमानि क्रमेण भुक्त्वोत्तमानि ततः आयुष्कक्षयेण च्युताः सन्तो यथा जिनमते बोधि लब्धा इति शेषः लब्ध्वा च संयमोत्तम-प्रधानं संयम तमोरजओषविप्रमुक्ता-अज्ञानकर्मप्रवाहविनमुक्ता उपयान्ति, यथा अक्षयं-अपुनरावृत्तिकं सर्वदुःखमोक्षं कर्मक्षयमित्यर्थः, तथोपासकदशाखाख्यायन्त इति प्रक्रमः, एते चान्ये चेत्यादि| प्राग्वन्नवरं 'संखेजाई पयसयसहस्साई पयम्गणति किलेकादश लक्षाणि द्विपञ्चाशच सहस्राणि पदानामिति ॥ ७॥ से किं तं अंतगडदसाओ ?, अंतगडदसासु णं अंतगडाणं णगराई उजाणाई चेइयाई वणाइं राया अम्मापियरो समोसरणा धम्मायरिया धम्मकहा इहलोइयपरलोइअइडिविसेसा भोगपरिचाया पवनाओ सुयपरिग्गहा तवोवहाणाई पडिमाओ बहुविहाओ 1 ॥२०॥ खमा अजब मदवं च सोनं च सशसहियं सत्तरसविहो य संजमो उत्तमं च बभं आकिंचणया तयो चियाओ समिइगुत्तीओ चैव तह अप्पमायजोगो सज्शायज्झाणेण य उत्तमाणं दोण्हंपि लक्खणाई पत्ताण य संजमुत्तमं जियपरीसदाणं चउबिहकम्म *SASSACROSSA उवासगदशा अंगसूत्रस्य शाश्त्रीयपरिचय:, अंतकृतदशा अंगसूत्रस्य शाश्त्रीयपरिचयः, ~ 244 ~
SR No.004104
Book TitleAagam 04 SAMAVAY Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages324
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_samvayang
File Size70 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy