SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ आगम (०४) “समवाय” - अंगसूत्र-४ (मूलं+वृत्तिः ) समवाय [प्रकिर्णका:], - ------- मूलं [१४०] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [०४], अंग सूत्र - [०४] “समवाय” मूलं एवं अभयदेवसूरि-रचित वृत्ति: ख्यापन प्रत c सूत्रांक श्रीजभय वृत्तिः [१४०] दीप श्रीसमवा- न्यासः 'नयप्रमाणे नया-गमादयः सप्त द्रम्पास्तिकपर्यावास्तिकोदात् ज्ञाननयक्रियानयभेदान्निश्चयव्यवहारभेदावर १४०व्यायांगे द्वौ ते एव ताव का प्रमाण-पस्तुतत्त्वपरिच्छेदनं नयप्रमाण तथा सुनिपुगः-सुसूक्ष्मः सुनिपुणो वा सुष्टु निश्चित18 गुण उपक्रमः-आनुपूादिः, विविधप्रकारता चैषां भेदभणनत एवोपदर्शितेति, पुनः किंभूतानां ब्याकरणानां ?, प्तिसूत्रा. लोकालोको प्रकाशितो येषु तानि तथा तेषां, तथा 'संसारसमुद्दरुंद उत्तरणसमत्वाणं ति संसारसमुद्रस्य रुंदस्य-वि॥११५स्तीर्णस्य उत्तरणे-तारणे समर्थानामित्यर्थः अत एव सुरपतिसंपूजितानां-प्रच्छकनिर्णायकपूजनात् सूकत्वेन श्लाषित त्वाद्वा तथा 'भवियजणपयहिययाभिणंदियाणं'ति भव्यजनानां-भव्यप्राणिनां प्रजा-लोको भव्यजनप्रजा भव्यजनपदो वा तस्यास्तस्य वा हृदयैः-चित्तैरभिनन्दिताना-अनुमोदितानामिति विग्रहः, तथा तमोरजसी-अज्ञानपातके विध्वंसयति-नाशयति यत्तत्तमोरजोविध्वंसं तच तद् ज्ञानं च तमोरजोविध्वंसज्ञानं तेन सुष्टु दृष्टानि-निर्णीतानि यानि तानि तथा अत एव तानि च तानि दीपभूतानि चेति, अत एव तानि ईहामतिबुद्धिवर्द्धनानि चेति, तेषां तमोरजोविध्वंसज्ञानमुटष्टदीपभूतेहामतिबुद्धिवर्द्धनानां, तत्र ईहा-वितर्को मतिः-अवायो निश्चय इत्यर्थः बुद्धिः-औत्पत्तिक्यादिचतुर्विधेति, अथवा तमोरजोविध्वंसनानामिति पृथगेय पदं पाठान्तरेण सुदृष्टदीपभूतानामिति च, तथा 'छ-16॥११५।। त्तीससहस्समणूणयाणं'ति अन्यूनकानि पत्रिंशत् सहस्राणि येषां तानि तथा, इह मकारोऽन्यथा पदनिपातच प्राकतत्वादनवद्य इति, 'वागरणाणं ति ब्याक्रियन्ते-प्रश्नानन्तरमुत्तरतयाऽभिधीयन्ते निर्णायकेन यानि तानि व्याकरणानि अनुक्रम [२२१] | वियाह (भगवती) अंगसूत्रस्य शाश्त्रीयपरिचयः, ~ 234 ~
SR No.004104
Book TitleAagam 04 SAMAVAY Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages324
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_samvayang
File Size70 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy