SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ आगम (०४) प्रत सूत्रांक [१३५] दीप अनुक्रम [२१४] मूलं [१३५] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०४] अंग सूत्र [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचित वृत्तिः श्रीसमवा यांगे श्रीअभय० वृति: ॥१०६ ॥ Jan Education T “समवाय” - अंगसूत्र-४ ( मूलं + वृत्तिः ) समवाय [प्रकिर्णका:], पञ्चमस्ततख्यशीतितमे दिवसे क्षत्रियकुण्डग्रामे नगरे सिद्धार्थमहाराजस्व त्रिशलाभिधानभार्यायाः कुक्षाविन्द्रवचनकारिणा हरिनैगमेपिनाम्ना देवेन संहतस्तीर्थकरतया च जात इति षष्ठः, उक्तभवग्रहणं हि विना नान्यद्भवग्रहणं षष्ठं श्रूयते भगवत इत्येतदेव पष्ठभवग्रहणतया व्याख्यातं यस्माच भवग्रहणादिदं पष्ठं तदप्येतस्मात् पष्ठमेवेति सुष्टुच्यते तीर्थकर भवग्रहणात्षष्ठे पोट्टिलभवग्रहणे इति ॥ १००००००० ॥ 'उसमे त्यादि, 'उसमसिरिस्स' चि प्राकृतत्वेन श्रीऋषभ इति वाच्ये व्यत्ययेन निर्देशः कृतः, एका सागरोपमकोटाकोटी द्विचत्वारिंशता वर्षसहस्रैः किञ्चित्साधिकैरूनाऽप्यल्पत्वाद्विशेषस्याविशेषितोक्तेति ॥ १०००००००००००००० ॥ इह य एते अनन्तरं संख्याक्रम सम्बन्धमात्रेण सम्बद्धा विविधा वस्तुविशेषा उक्तास्त एव विशिष्टतरसम्बन्धसम्बद्धा द्वादशाङ्गे प्ररूप्यन्त इति द्वादशाङ्गस्यैव खरूपमभिधित्सुराह दुबालसंगे गणिपिडगे प० तं० - आयारे सूयगडे ठाणे समवाए विवाहपन्नत्ती णायाधम्मकहाओ उवासगदसाओ अंतगडदसाओ अणुत्तरोववाइयदसाओ पण्डावागरणाई विवागसुए दिट्ठिवाए। से किं तं आयारे ?, आयारे णं समणाणं निम्गंथागं आयारगोयर विणयवेणइयद्वाणगमणचंकमणपमाणजोगजुंजण भासासमितिगुत्ती से जोवहिभत्तपाण उग्ग मउपायणएसणावि सोहि सुद्धासुग्गहणवय नियमतवोवहाणसुष्पसत्यमाहिजइ, से समासओ पञ्चविहे प०, तं० णाणायारे दंसणायारे चरित्तायारे तवायारे विरियायारे, आयारस्य णं परित्ता वायणा संखेजा अणुओगदारा संखेजाओ पडिवत्तीओ संखेजा वेढा संखेजा सिलोगा संखे आचार अंगसूत्रस्य शाश्त्रीयपरिचयः For Park Use Only ~ 216~ १३५ स मवाया. ॥१०६॥
SR No.004104
Book TitleAagam 04 SAMAVAY Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages324
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_samvayang
File Size70 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy