SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ आगम (०४) “समवाय” - अंगसूत्र-४ (मूलं+वृत्तिः ) समवाय [प्रकिर्णका:], - ------- मूलं [१३५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०४], अंग सूत्र - [४] “समवाय” मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१३५] दीप सप्तसहस्राणि ॥ ७००० ॥ 'हरिवासे'त्यादि, इहार्थे गाथा -'हरिवासे इगवीसा चुलसी य सया कला य एका यत्ति ॥ ८...॥'दाहिणे त्यादि दक्षिणो भागो भरतस्येति दक्षिणार्द्धभरतं तस्य जीवेय जीवा-ऋज्वी सीमा 8 प्राचीन-पूर्वतः प्रतीचीन-पश्चिमतः आयता-दीर्घा प्राचीनप्रतीचीनायता 'दुहओं'त्ति उभयतः पूर्वापरपाश्चयोरित्यर्थः, ४ समुद्र-लवणसमुद्रं स्पृष्टा-घुसवती नव सहस्राण्यायामत इहोक्ता, स्थानान्तरे तुतद्विशेषोऽयं'नय सहस्राणि सप्त शता-12 न्यष्टचत्वारिंशदधिकानि द्वादश च कला' इति ॥ ९०००॥ १०००० ॥१००००० ॥२०००००॥ ३०००००। ४०००००। 'लवणे'त्यादि, तत्र जम्बूद्वीपस्य लक्षं चत्वारि च लवणस्येति पञ्च ॥ ५०००००। 'जम्बूदीवस्सेत्यादि, तत्र लक्षं जम्बूद्वीपस्य द्वे लवणस्य चत्वारि धातकीखण्डस्येति सप्त लक्षाण्यन्तरं सूत्रोक्तं भवतीति ७००००० ॥ अजितस्याहंतः सातिरेकाणि नवावधिज्ञानिसहस्राणि, अतिरेकश्चत्वारि शतानि, इदं च सहस्रस्थानकमपि लक्षस्थानकाधिकारे यदधीतं तत् सहस्रशब्दसाधाद्विचित्रत्वाद्वा सूत्रगतेलेखकदोषाद्वेति ॥९०००००॥ |पुरुषसिंहः पञ्चमवासुदेवः ॥ १०००००० ॥ 'समणे'त्यादि, यतो भगवान् पोट्टिलाभिधानराजपुत्रो बभूव, तत्र वर्षकोर्टि प्रव्रज्यां पालितवानित्येको भवः, ततो देवोऽभूदिति द्वितीयः, ततो नन्दनाभिधानो राजसूनुः छत्राप्रनगर्या जज्ञे इति तृतीयः, तत्र वर्षलक्षं सर्वदा मासक्षपणेन तपस्तत्वा दशमदेवलोके पुष्पोत्तरवरविजयपुण्डरीकाभिधाने विमाने देवोऽभवदिति चतुर्थस्ततो ब्राह्मणकुण्डग्रामे ऋषभदत्तत्रामणस्य भार्याया देवानन्दाभिधानायाः कुक्षाबुत्पन्न इति अनुक्रम [२१४] Saintairatn a ~ 215~
SR No.004104
Book TitleAagam 04 SAMAVAY Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages324
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_samvayang
File Size70 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy