________________
आगम
(०४)
“समवाय” - अंगसूत्र-४ (मूलं+वृत्ति:) समवाय [७९], ------
--------- मूलं [७९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०४], अंग सूत्र - [४] “समवाय” मूलं एवं अभयदेवसूरि-रचित वृत्ति:
क
प्रत
सूत्रांक
[७९]
मष्टादशोत्तरं लक्षमुक्तं, यत आह-“पढमासीइ सहस्सा १ बत्तीसा २ अट्ठवीस ३ वीसा य ४ । अट्ठार ५ सोल ६ अट्ट य ७ सहस्स लक्खोवरि कुजा ॥१॥" इति [प्रथमाऽशीतिः सहस्राणि द्वात्रिंशत् अष्टाविंशतिविंशतिश्च । अष्टादश पोडशाष्टौ सहस्राणि लक्षस्योपरि कुर्यात् ॥१॥] अथवा षष्ट्याः सहस्राधिकोऽपि मध्यभागो विवक्षितः, एवमर्थसू|चकत्याबहुशब्दस्येति, तथा जम्बूद्वीपस्य जगत्याश्चत्वारि द्वाराणि विजयवैजयन्तजयन्तापराजिताभिधानानि चतुश्च-18 तुर्योजनविष्कम्भानि गब्यूतपृथुलद्वारशाखानि क्रमेण पूर्वादिषु दिक्षु भवन्ति, तेषां च द्वारस्य च द्वारस्य चान्योऽन्यमित्यर्थः, 'एस णं'ति एतदेकोनाशीतियोजनसहस्राणि सातिरेकाणीसेलक्षणमवाधया-व्यवधानेन व्यवधानरूपमिसर्थान्तरं प्रज्ञस, कथं ?, जम्बूद्वीपपरिधेः ३१६२२७ योजनानि कोशाः ३ धनूंषि १२८ अङ्गुलानि १३ साद्धोनी-11 | त्येवंलक्षणस्यापकर्षितद्वारद्वारशाखाविष्कम्भस्य चतुर्विभक्तस्यैवंफलत्वादिति ॥ ७९ ॥
सेअंसे णं अरहा असीई धणूई उई उच्चत्तेणं होत्या, तिविढे णं वासुदेवे असीई धणूई उड्डे उच्चत्तेणं होत्या, अयले णं बलदेवे असीई धणूई उई उच्चत्तेणं होत्था, तिविढे णं वासुदेवे असीइवाससयसहस्साई महाराया होत्या, आउबहुले णे कण्डे अ. सीइजोयणसहस्साई बाहलेणं प०, ईसाणस्स देविंदस्स देवरन्नो असीई सामाणियसाहस्सीओ प०, जम्बुहरीवे णं दीवे असीउत्तरं जोयणसयं ओगाहेत्ता सरिए उत्तरकट्ठोवगए पढमं उदयं करेइ ॥ सूत्र ८०॥ अधाशीतितमस्थानके किञ्चिल्लिख्यते-श्रेयांसः-एकादशो जिनः, त्रिपृष्ठः श्रेयांसजिनकालभावी प्रथमवासुदेवः,
दीप
अनुक्रम [१५८]
C ADRAS
SHARERucaturAILE
For P
OW
~179~