________________
आगम
(०४)
प्रत
सूत्रांक
[१]
दीप
अनुक्रम
[8]
“समवाय” - अंगसूत्र-४ (मूलं + वृत्तिः)
मूलं [१]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०४] अंग सूत्र [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
श्रीसमवायांगे
श्रीअभय०
वृत्तिः
॥६॥
समवाय [१],
गिकपालकाभिधानदेवकृतं वैक्रियं, यानं गमनं तदर्थं विमानं ( यानविमानं ) यायतेऽनेनेति यानं तदेव वा वि मानं यानविमानं पारियानिकमिति यदुच्यते, 'अत्थी' त्यादि, अस्ति-विद्यते एकेपा- केषाञ्चिन्नैरविकाणामेकं पल्योपमं स्थितिरितिकृत्वा 'प्रज्ञा' प्रवेदिता मया अन्यैश्व जिनैः, सा चतुर्थे प्रस्तटे मध्यमाऽवसेयेति, एवमेकं सागरोपमं त्रयोदशे प्रस्तटे उत्कृष्टा स्थितिः इति ॥ 'असुरिन्दवज्जियाणं' ति चमरबलिवर्जितानां 'भोमेजाणं' ति भवनवासिनां भूमीपृथिव्यां रत्नप्रभाभिधानायां भवत्वात्तेषामिति तेषां चैकं पल्योपमं मध्यमा स्थितिर्यत उत्कृष्ट देशोने द्वे पल्योपमे सा, आह च - "दांहिण दिवह पलियं दो देसृणुत्तरिहाणं "ति, 'असंखेजेत्यादि, असङ्ख्येयानि वर्षाण्यायुर्येषां ते तथा ते च ते सचिनश्च समनस्कास्ते च ते पञ्चेन्द्रियतिर्यग्योनिकाश्चेत्यसत्येय वर्षायुः सञ्ज्ञिपञ्चेन्द्रियतिर्यग्योनिकास्तेवा केषा| ञ्चिद् ये हेमवतैरण्यवतवर्षयोरुत्पन्नास्तेषामेकं पल्योपमं स्थितिः, एवं मनुष्यसूत्रमपि, नवरं गर्भे गर्भाशये व्युत्क्रान्ति:उत्पत्तिर्येषां ते गर्भव्युत्क्रान्तिका न समूर्च्छनजा इत्यर्थः । 'वाणमन्तराणं देवाणं' ति, देवानामेव न तु देवीनां, तासामर्द्धप| ल्योपमस्य प्रतिपादितत्वात्, 'जोइसियाणं देवाणं' ति चन्द्रविमानदेवानां न सूर्यादिदेवानां नापि चन्द्रादिदेवीनां, 'पेलियं च समसहस्सं चन्दाणवि आउयं जाण' इतिवचनात्, 'सोहम्मे कष्णे देवाणं ति इह देवशब्देन देवा देव्यश्व गृहीताः, सौधर्मे हि पल्योपमादीनतरा स्थितिर्जघन्यतोऽपि नास्ति, इयं च प्रथमप्रस्तटेऽवसेया, 'सोहम्मे कप्पे अत्थे
१ दाक्षिणात्यानां साथै पत्योपमं के देशोने उत्तरल्यानाम् ॥ २] शस्राधिकं चन्द्राणामप्यायुजीनीहि ।
Education International
For Penale On
~16~
१ सम
वायः
॥ ६ ॥
ra