________________
आगम
(०४)
प्रत
सूत्रांक
[४०]
दीप
अनुक्रम
[११६]
श्रीसमवायांगे
मुनि दीपरत्नसागरेण संकलित
श्रीअभय ० वृत्तिः
॥ ६६ ॥
Eturatur
“समवाय” - अंगसूत्र-४ (मूलं + वृत्तिः )
मूलं [४०]
आगमसूत्र [०४] अंग सूत्र [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
समवाय [४०],
सीछा निम्वट्टत्ता णं चारं चरइ, एवं कत्तियाएवि पुण्णिमाए, महासुके कप्पे चत्तालीस विमाणावाससहस्सा ५० ॥ सूत्रं ४० ॥ चत्वारिंशत्स्थानकं व्यक्तं, नवरं 'वहसाहपुण्णिमासिणीए 'ति यत्केचित् पुस्तकेषु दृश्यते सोऽपपाठः, 'फग्गुणपुन्निमासिणीए 'त्ति अत्राध्येयं, कथम्?, उच्यते, 'पोसे मासे चउप्पया' इति वचनात् पौष पूर्णिमास्यामष्टचत्वारिंशदङ्गुलिका सा भवति ततो माघे चत्वारि फाल्गुने च चत्वारि अङ्गुलानि पतितानीत्येवं फाल्गुनपौर्णमास्यां चत्वारिंशदङ्गुलिका पौरुषीच्छाया भवति, कार्त्तिक्यामध्येवमेव, यतः 'चेत्तासोएस मासेसु, तिपया होइ पोरिसी' [चैत्राश्विनयोर्मासयोस्त्रिपदा भवति पौरुषी]त्युक्तं, ततः पदत्रयस्य पत्रिंशदङ्गुलप्रमाणस्य कार्त्तिकमासातिक्रमे चतुरङ्गुलवृद्धौ चत्वारिंशदङ्गुलिका सा भवतीति ॥ ४० ॥
नमिस्स णं अरहओ एकचत्तालीसं अजियासाहस्सीओ होत्या, चउसु पुढवीसु एकचत्तालीसं निरयावाससयसहस्सा प० ०रयणप्पभाए पंकप्पभाए तमाए तमतमाए, महालियाए णं विमाणपविभत्तीए पढमे वग्गे एकचत्तालीसं उदेसणकाला १० ॥ सूत्रं ४१ ॥ एकचत्वारिंशत्स्थानकं सुगमं, नवरं 'च' इत्यादिक्रमेण सूत्रोक्तासु चतसृषु प्रथमचतुर्थषष्ठसप्तमीषु पृथिवीषु त्रिंशतो दशानां च नरकलक्षाणां पञ्चोनस्य चैकस्य पञ्चानां च नरकाणां भावाद्यथोक्तसंख्यास्ते भवन्तीति ॥ ४१ ॥ समणे भगवं महावीरे बायालीसं वासाई साहियाई सामण्णपरियागं पाउणित्ता सिद्धे जात्र सव्वदुक्खप्पहीणे, जंबुद्दीवस्स णं दीवस्स पुरच्छिमिलाओ चरमंताओ गोधूमस्स णं आवासपव्वयस्स पचच्छिमिले चरमंते एस णं बायालीस जोयणसहस्साई
For Parts Only
~136~
३९-४०
४१ सम
वायाध्य,
।। ६६ ॥