________________
आगम
(०४)
“समवाय” - अंगसूत्र-४ (मूलं+वृत्ति:) समवाय [३९], ------
-------- मूलं [३९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४], अंग सूत्र - [०४] “समवाय” मूलं एवं अभयदेवसूरि-रचित वृत्ति:
K- 4
प्रत सूत्रांक
[३९]
नमिस्स णं अरहओ एगूणचत्तालीस आहोहियसया होत्या, समयखेते एगूणचत्तालीस कुलपव्यया प० त०-तीसं वासहरा पंच मंदरा चत्वारि उसुकारा, दोचचउत्थपंचमछट्टसत्तमासु णं पंचसु पुढवीसु एगूणचत्तालीस निरयावाससयसहस्सा प०, नाणावरणिअस्स मोहणिजस्स गोत्तस्स आउयस्स एयासि णं चउण्हं कम्मपगडीणं एगूणचत्तालीस उत्तरपगडीओ प० ॥ सूत्र ३९ ॥
एकोनचत्वारिंशत्स्थानकं व्यक्तमेव, नवरं 'आहोहिय'त्ति नियतक्षेत्रविषयावधिज्ञानिनस्तेषां शतानीति, 'कुलपबय'त्ति क्षेत्रमर्यादाकारित्वेन कुलकल्पाः पर्वताः कुलपर्वताः, कुलानि हि लोकानां मर्यादानिवन्धनानि भवन्ती-14 तीह तैरुपमा कृता, तत्र वर्षधरात्रिंशदू जंबूद्वीपे धातकीखण्डपुष्कराईपूर्वापराद्धेषु च प्रत्येकं हिमवदादीनां पण्णां
पण्णां भावात् मन्दराः पञ्चेषुकारा धातकीखण्डपुष्करार्द्धयोः पूर्वेतरविभागकारिणश्चत्वारः, एवमेते एकोनचत्वारिंदशदिति । 'दोचे'त्यादि द्वितीयायां पञ्चविंशतिश्चतुभ्यां दश पञ्चम्यां त्रीणि षष्ठ्वां पञ्चोनलक्षं सप्तम्यां पञ्चेति यथोक्ता है संख्या नरकाणामिति । 'नाणावरणिजे त्यादि, ज्ञानावरणीयस्य पञ्च मोहनीयस्याष्टाविंशतिः गोत्रस्य द्वे आयुषश्चतस्रः इत्येवमेकोनचत्वारिंशदिति ॥ ३९ ॥
अरहओ णं अरिष्टनेमिस्स चत्तालीसं अजियासाहस्सीओ होत्था, मंदरचूलियाणं चत्तालीस जोयणाई उड्डे उच्चत्तेणं प०, संती अरहा चत्तालीस धणूई उई उच्चत्तेणं होत्या भूयाणंदस्स णं नागकुमारस्स नागरनो चत्तालीसं भवणावाससयसहस्सा ५०, खुद्धियाए णं विमाणपविभत्तीए तइए बग्गे चत्तालीसं उद्देसणकाला प०, फग्गुणपुणिमासिणीए णं सूरिए चत्तालीसंगुलियं पोरि
दीप
अनुक्रम [११५]
OCTOEMS
HONEngsurary.om
~ 135~