SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ आगम (०४) प्रत सूत्रांक [३५] दीप अनुक्रम [१११] मुनि दीपरत्नसागरेण संकलित श्रीसमवा यांग श्रीअभय० वृत्तिः ॥ ६४ ॥ “समवाय” - अंगसूत्र-४ ( मूलं + वृत्तिः ) मूलं [३५] आगमसूत्र [०४] अंग सूत्र [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचित वृत्तिः समवाय [३५], वर्तुला ये समुद्रका - भाजनविशेपास्तेषु 'जिणसकहाओ' त्ति जिनसथीनि तीर्थकराणां मनुजलोकनिर्वृतानां सक्धीनिअस्थीनि प्रज्ञप्तानीति । 'बितिय उत्थी' त्यादि द्वितीयपृथिव्यां पञ्चविंशतिर्नरकलक्षाणि चतुर्थ्यां तु दशेति पञ्चत्रिंशतानीति ॥ ३५ ॥ छत्तीसं उत्तरज्झयणा प० तं० विषयसुयं १ परीसहो २ चाउरंगिनं ३ असंखयं ४ अकाममरणिजं ५ पुरिसविजा ६ उरभि ७ का विलियं ८ नमपव्वा ९ दुमपत्तयं १० बहुसुयपूजा ११ हरिएसि १२ चित्तसंभूयं १३ उसुवारि १४ सभिक्खुगं १५ समाहिठाणाई १६ पावसमणि १७ संजइअं १८ मियचारिया १९ अणाहपन्जा २० समुद्दपालि २१ रहनेमिजं २२ गोयमकेसिजं २३ समितीओ २४ जन्नति २५ सामायारी २६ खलुकिजं २७ मोक्खमग्गगई २८ अप्पमाओ २९ तवोमग्गो ३० चरणविही ३१ पमायठाणाई ३२ कम्मपयडी ३३ लेसज्झयणं ३४ अणगारमग्गे ३५ जीवाजीवविभत्ती य ३६, चमरस्स में असुरिंदस्स असुररण्णो सभा सुहम्मा छत्तीसं जोयणाई उहूं उच्चतेगं होत्था, समणस्स णं भगवओ महावीरस्स छत्तीसं अजाणं साहस्सीओ होत्था, चेत्तासोएसु णं मासेसु सह छत्तीसंगुलियं सूरिए पोरिसीकायं निव्यत्तइ ॥ सूत्रं ३६ ॥ पदत्रिंशत्स्थानकं स्पष्टमेव, नवरं चैत्राश्वयुजोर्मासयोः सकृद्-एकदा पूर्णिमायामिति व्यवहारो निश्चयतस्तु मेषसङ्का|न्तिदिने तुलासङ्क्रान्तिदिने चेत्यर्थः । पत्रिंशदङ्गुलिकां पदत्रयमानां, आह च - "चेत्तासोएस मासेसु, तिपया होइ पोरिसीति [ चैत्राश्रयुजोर्मासयोत्रिपदा पौरुषी भवति ] ॥ ३६ ॥ For Parts Only ~132~ ३६ समवायाध्य. ॥ ६४ ॥
SR No.004104
Book TitleAagam 04 SAMAVAY Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages324
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_samvayang
File Size70 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy