SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ आगम (०४) “समवाय” - अंगसूत्र-४ (मूलं+वृत्ति:) समवाय [३३], ----- मूलं [३३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४], अंग सूत्र - [०४] “समवाय” मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३३] विमाणेसु उक्कोसेणं तेत्तीसं सागरोवमाई ठिई प०, जे देवा सव्वदृसिद्धे महाविमाणे देवत्ताए उववण्णा तेसि णं देवाणं अजहण्णमणुकोसेणं तेत्तीस सागरोवमाई ठिई प०, ते णं देवा तेत्तीसाए अद्धमासेहिं आणमंति वा पाणमंति वा उस्ससति वा निस्ससंति वा, तेसि णं देवाणं तेत्तीसाए वाससहस्सेहिं आहारट्टे समुप्पाइ, संतेगइया भवसिद्धिया जीवाजे तेत्तीस भवग्गहणेहिं सिझिस्संति बुज्झिस्संति मुचिस्संति सम्बदुक्खाणमंतं करिस्संति ॥ सूत्रं ३३ ॥ अथ त्रयविंशत्तमं स्थानकं, तत्र आयः-सम्यग्दर्शनाद्यवाप्तिलक्षणस्तस्य शातनाः-खण्डनं निरुक्तादाशातनाः, तत्र शैक्षः-अल्पपर्यायो रानिकस्य-बहुपर्यायस्य आसन्नं-आसत्त्या यथा रजोऽञ्चलादिस्तस्य लगति तथा गन्ता भवती| त्येवमाशातना शैक्षस्वेत्येवं सर्वत्र, 'पुरओ'त्ति अग्रतो गन्ता भवति, 'सपक्ख'न्ति समानपक्ष-समपार्श्व यथा भवति समश्रेण्या गच्छतीत्यर्थः, 'ठिचत्ति स्थाता-आसीनो भवति, यावत्करणादशाश्रुतस्कन्धानुसारेणान्या इह द्रष्टव्याः, ताश्चैवमर्थतः-आसन्नं पुरः पार्थतः स्थानेन तिस्रोऽत्र निषीदनेन च तिस्रः तथा विचारभूमौ गतयोः पूर्वतरमाचमतः शैक्षस्याशातना १० एवं पूर्व गमनागमनमालोचयतः ११ तथा रात्री को जागतीति पृष्टे रात्रिकेन तद्वचनमप्रतिशृषवतः १२ रानिकस्य पूर्वमालपनीयं कंचन अवमस्य पूर्वतरमालपतः १३ अशनादि लब्धमपरस्य पूर्वमालोचयतः १४ एवमन्यस्योपदर्शयतः १५ एवं निमन्त्रयतः १६ रात्विकमनापृच्छयान्यस्मै भक्कादि ददतः १७ वयं प्रधानतरं| भुजानस्य १८ क्वचित् प्रयोजने व्याहरतो रात्रिकस्य वचोऽप्रतिशृण्वतः १९ रात्रिकं प्रति तत्समक्षं वा बृहता दीप अनुक्रम [१०९] RECCANA REmiratinila त्रयस्त्रिंशत-आशातनाया: व्याख्या: ~ 121~
SR No.004104
Book TitleAagam 04 SAMAVAY Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages324
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_samvayang
File Size70 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy