________________
आगम
(०४)
“समवाय” - अंगसूत्र-४ (मूलं+वृत्ति:) समवाय [३२], -----
--------- मूलं [३२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४], अंग सूत्र - [४] “समवाय” मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
श्रीसमवा- यांगे
सूत्रांक [३२]
वृत्तिः ॥५॥
गाथा: दीप अनुक्रम [१०२-१०८]
नामेव चाणपण्णीकादीन्द्राणामल्पर्द्धिकत्वेनाविवक्षितत्वादसङ्ख्यातानामपि चंद्रसूर्याणां जातिग्रहणेन द्वयो-13|३३ समखे विवक्षितत्वावात्रिंशदुक्ता इति, कुन्थुनाथस्य द्वात्रिंशदधिकानि द्वात्रिंशत् केवलिशतान्यभूवन, द्वात्रिंशद्विधं वायाध्य. नाट्यमभिनयविषयवस्तुभेदाद्यथा राजप्रश्नकृताभिधानद्वितीयोपाङ्ग इति सम्भाव्यते, द्वात्रिंशत्पात्रप्रतिबद्धमिति केचित् ॥ ३२ ॥ तेत्तीसं आसायणाओ प०, तं0-सेहे राइणियस्स आसन्नं गता भवइ आसायणा सेहस्स १ सेहे राइणियस्स पुरओ गंता भवइ आसायणा सेहस्स २ सेहे राइणियस्स सपक्खं गंता भवइ आसायणा सेहस्स ३ सेहे राइणियस्स आसन्नं ठिचा भवद आसायणा सेहस्स ४ जाव सेहे राइणिवस्स आलबमाणस्स तस्थगए चेव पडिसुणित्ता भवइ आसायणा सेहस्स ३३ । चमरस्स णं असुरिंदस्स असुररण्णो चमरचंचाए रायहाणीए एकमेकबाराए तेत्तीस तेत्तीस भोमा प०, महाविदेहे णं वासे तेत्तीसं जोयणसहस्साई साइरेगाई विक्खंभेणं प०, जया णं सूरिए बाहिराणतरं तचं मंडलं उवसंकमित्ताणं चारं चरइ तया णं इहगयस्स पुरिसस्स तचीसाए जोयणसहस्सेहिं किंचिविसेसूणेहि चक्खुप्फासं हन्दमागच्छद, इमीसे ण रयणप्पभाए पुढवीए अत्गइयाणं नेरयाणं तेत्तीस पलिओवमाई ठिई (५०), अहेसत्तमाए पुढवीए कालमहाकालरोरुयमहारोरुएसु नेरइयाणं उक्कोसेणं तेत्तीसं सागरोवमाई P५८॥ ठिई (प०), अप्पइट्ठाणनरए नेरझ्याण अजहण्णमणुकोसेणं तेत्तीसं सागरोवमाई ठिई ५०, असुरकुमाराणं अत्यंगइयाणं देवाणं तेचीस पलिओवमाई ठिई ५०, सोहम्मीसाणेसु अत्थेगइयाणं देवाणं तेत्तीसं पलिओवमाई ठिई ५०, विजयवेजवन्तजयंतअपराजिएसु
BREAK
~ 120~