________________
आगम
(०४)
“समवाय” - अंगसूत्र-४ (मूलं+वृत्ति:) समवाय [३०], ------
-------- मूलं [३०] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०४], अंग सूत्र - [०४] “समवाय” मूलं एवं अभयदेवसूरि-रचित वृत्ति:
14
प्रत सूत्रांक
%%1
%
%
भवरगहणेहि सिकिस्संति बुझिस्संति मुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमेतं करिस्संति ।। सूत्र ३०॥. त्रिंशत्तम स्थानकं सुगमम् , नवरं स्थितेरागष्टी सूत्राणि, तत्र मोहनीयं सामान्यनारप्रकारं कर्म विशेषतचतुर्थी प्रकृतिः तस्य स्थानानि-निमित्तानि मोहनीयस्थानानि, तथा “जे मावि तसे" इत्यादि श्लोकः, यथापि प्रसान् प्राणान्-मयादीन् वारिमध्ये विगाह्य-प्रविश्योदकेन शस्त्रभूतेन मारयति, कथं ?, आक्रम्य पादादिना स इति गम्यते मार्यमाणस्य महामोहोत्पादकत्वात्सलिष्टचित्तत्वाच्च भवशतदुःखवेदनीयमात्मनो महामोहं प्रकरोति-जन
यति १ तदेवंभूतं समारणेनैकं मोहनीयस्थानमेवं सर्वत्रेति । 'सीसा' श्लोकः, शीर्षावेष्टेन-आर्द्रचर्मादिमयेन यः ४ कश्चिद्वेष्टयति ख्यादिवसानिति गम्यते अभीक्ष्ण-भृशं तीमाशुभसमाचारः स इत्यस्य गम्यमानत्वात्स मार्यमाणस्य
महामोहोत्पादकत्वेन आत्मनो महामोहं प्रकुरुत इति २, यावत्करणात् केचित्सूत्रपुस्तकेषु शेषमोहनीयस्थानाभिधानपराः श्लोकाः सूचिताः, केचित् दृश्यन्त एवेति ते व्याख्यायन्ते-पाणिना-हस्तेन संपिधाय-स्थगयित्या, किं तत् ?-'श्रोतो रन्धं मुखमित्यर्थः तथा आवृत्य-अवरुध्य प्राणिनं ततः अन्तर्नदन्तं-गलमध्ये रयं कुर्वन्तं घुरघुरायमाणमित्यर्थः, मारयति स इति गम्यते, महामोहं प्रकरोतीति तृतीयं ३, 'जाततेजसं वैश्वानरं 'समारभ्य प्रज्वाल्य 'बहुँ' प्रभूतं 'अवरुध्य' महामण्डपवादादिपु प्रक्षिप्य 'जन' लोकं अन्तः-मध्ये धूमेन-बहिलिङ्गेन अथवा अन्तधूमो यस्यासावन्तधूमस्तेन जाततेजसा विभक्तिपरिणामात् मारयति योऽसौ महामोहं प्रकरोति चतुर्थ ४, शीर्षे
दीप
अनुक्रम [६४-९९]
ARCH
SantauratoneM
For P
OW
minataram.org
| मोहनीय-स्थानानाम् त्रिंशत् भेदानाम् व्याख्या:
~107~