SearchBrowseAboutContactDonate
Page Preview
Page 998
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [७४७] गाथा: दीप अनुक्रम [९५१ -९५६] श्रीस्थाना ङ्गसूत्र वृत्तिः ॥ ४९७ ॥ Educator “स्थान” - अंगसूत्र - ३ (मूलं + वृत्तिः) मूलं [७४७] + गाथा: उद्देशक [-1, स्थान [१०] रजवा यत्सङ्ख्यानं तद्रज्जुरभिधीयते तच्च क्षेत्रगणितं ३, 'रासि'त्ति धान्यादेरुत्करस्तद्विषयं सङ्ख्यानं राशिः, स च पाठ्यां राशिव्यवहार इति प्रसिद्धः ४, 'कलासवन्ने य'ति कलानाम्-अंशानां सवर्णनं सवर्णः सवर्णः सदृशीकरणं यस्मिन् सझ्याने तत्कलासवर्ण ५, 'जावंतावह'त्ति 'जावं तावन्ति वा गुणकारोत्ति वा एगट्ठे मिति वचनाद् गुणकारस्तेन यत्सझ्यानं तत्तथैवोच्यते तच्च प्रत्युत्पन्नमिति लोकरूढं, अथवा यावतः कुतोऽपि तावत एव गुणकराद्यादृच्छिकादित्यर्थः यत्र विवक्षितं सङ्कलितादिकमानीयते तद्यावत्तावत्सङ्ख्यानमिति, तत्रोदाहरणम् -'गच्छो वाञ्छाभ्यस्तो बाञ्छयुतो गच्छ सगुणः कार्यः । द्विगुणीकृतवान्छहृते वदन्ति सङ्कलितमाचार्याः ॥ १ ॥' अत्र किल गच्छो दश १०, ते च बान्ध्या याहच्छिक गुणकारेणाष्टकेनाभ्यस्ताः जाताऽशीतिः, ततो वाञ्छायुतास्ते अष्टाशीतिः ८८, पुनर्गच्छेन दशभिः सकुणिता अष्टौ शतान्यशीत्यधिकानि जातानि ८८०, ततो द्विगुणीकृतेन यादृच्छिकगुणकारेण षोडशभिर्भागे हृते यलभ्यते तदशानां सङ्कलितमिति ५५ इदं च पाटीगणितं श्रूयते इति ६, यथा वर्ग:-संख्यानं यथा द्वयोर्वर्गश्चत्वारः 'सदृशद्विराशिघात' इति वचनात् ७ 'घणो य'त्ति घनः सङ्ख्यानं यथा द्वयोर्धनोऽष्टी 'समत्रिराशिहति' रिति वचनात् ८, 'वग्गवग्गो'ति वर्गस्य वर्गो वर्गवर्गः, स च सङ्ख्यानं, यथा द्वयोर्वर्गश्चत्वारश्चतुर्णी वर्गः षोडशेति, अपिशब्दः समुच्चये ९, 'कप्पे यति गाथाधिकं तत्र कल्पः-छेदः क्रकचेन काष्ठस्य तद्विषयं सङ्ख्यानं कल्प एव यत्साव्यां क्राकचव्यवहार इति प्रसिद्धमिति, इह च परिकर्म्मादीनां केषाञ्चिदुदाहरणानि मन्दबुद्धीनां दुरवगमानि भविष्यन्त्यतो न प्रदर्शितानीति १० । दश मुण्डा उक्तास्ते च प्रत्याख्यानतो भवन्तीति प्रत्याख्याननिरूपणायाह Forest Use Only १० स्थाना. उद्देशः ३ दानानि ~997~ मुण्डाः ख्यानं सु० ७४५७४७ ॥ ४९७ ॥ www.jancibrary.org मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः अत्र मूल-संपादने एका स्खलना जाता, स्थान- समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोष:, दशमे स्थाने न किंचित् उद्देशक: वर्तते
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy