SearchBrowseAboutContactDonate
Page Preview
Page 970
Loading...
Download File
Download File
Page Text
________________ आगम “स्थान" - अंगसूत्र-३ (मूलं+वृत्तिः ) स्थान [१०], उद्देशक [-], मूलं [७२८] (०३) प्रत सूत्रांक [७२८] श्रीस्थाना-दाद एव भवति, केवलमुत्तरतः, 'एवं लोगपालाणवि सेत्ति 'सें तस्य भूतानन्दस्य लोकपालानामपि, एवमुत्पातपर्वत- १० स्थानाशसूत्रप्रमाणं यथा धरणलोकपालानामिति भावः, नवरं तन्नामानि चतुःस्थानकानुसारेण ज्ञातव्यानीति, 'जहा धरणस्से'ति उद्देशः ३ वृत्तिः यथा धरणस्य एवमिति-तथा सुपर्णविद्युत्कुमारादीनां ये इन्द्रास्तेषामुत्पातपर्वतप्रमाणं भणितव्यं, किंपर्यन्तानां तेषा- उत्पात मित्यत आह-'जाव थणियकुमाराणंति प्रकटं, किमिन्द्राणामेव नेत्याह-सलोगपालाण'ति, तल्लोकपालानामपी- पर्वताः ॥४८॥ त्यर्थः, 'सव्वेसिमित्यादि, सर्वेषामिन्द्राणां तल्लोकपालानां चोत्पातपर्वताः सहनामानो भणितव्याः, यथा धरणस्य सु०७२८ धरणप्रभा, प्रथमतलोकपालस्य कालवालस्य कालवालप्रभ इत्येवं सर्वत्र, ते च पर्वताः स्थानमसी कृत्यैवं भवन्ति-"अ सुराणं नागाणं उदहिकुमाराण होति आवासा । अरुणोदए समुद्दे तत्व य तेसि उपाया ॥१॥ दीवदिसाअम्गीणं पथणियकुमाराण होति आवासा । अरुणवरे दीवमि उ तत्धेव य तेसि उपाया ॥२॥” इति [असुराणां नागानां उद-14 धिकुमाराणां भवन्त्यावासाः । अरुणोदके समुद्रे तत्रैव च तेषामुत्पाताः ॥१॥द्वीपदिगनीनां स्तनितकुमाराणां भवन्त्यावासाः । अरुणवरे द्वीपे तु तत्रैव च तेषामुत्पाताः ॥२॥] 'सकस्से' त्यादि, कुण्डलवरद्वीपकुण्डलपर्वतस्याभ्यन्तरे। दक्षिणतः पोडश राजधान्यः सन्ति, तासां चतसृणां चतसृणां मध्ये सोमप्रभयमप्रभवरुणप्रभवनमणप्रभाख्या उत्पातपर्वताः सोमादीनां शकलोकपालानां भवन्ति, उत्तरपार्वे तु एवमेवेशानलोकपालानामिति, यथा शक्रस्य तथाऽच्युतान्तानामिन्द्राणां लोकपालानां चोत्पातपर्वता वाच्या, यतः सर्वेषामेकं प्रमाण, नवरं स्थानविशेषो विशेषसूत्रादवग-181 न्तव्यः । योजनसहस्राधिकारादेव योजनसाहसिकावगाहनासूत्रत्रयम् दीप अनुक्रम [९१९] X ॥४८ ॥ JAMER ana K norary om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [03], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान- समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, दशमे स्थाने न किंचित् उद्देशकः वर्तते ~969~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy