________________
आगम
“स्थान" - अंगसूत्र-३ (मूलं+वृत्तिः ) स्थान [१०], उद्देशक [-], मूलं [७१३] + गाथा
(०३)
श्रीस्थाना- असूत्रवृत्तिः
॥४७५॥
प्रत सूत्रांक [७१३]
हक्क
भेदपरिकामा पञ्चधा, तब खण्डभेदः शिवमपिण्डस्वेव १ प्रतरयेदोऽचपटलदेव २ अनुवटभेदो बंधस्वर ३ पूर्णभेद: १०स्थाना. वर्णनं ४ उत्कारिकाभेदः समुत्कीर्वमाणमस्खकस्वेवेति, वर्णपरिणामः पबघा गन्धपरिष्यामो द्विधा रसपरिणाम पवधा उद्देशः सर्वपरिणामोऽष्टया, न गुरुकमधोगमनस्वभावं व लघुकमूर्ध्वगमनस्वभावं बदबं बदगुरुकलघुक-अत्यम्बा धाम-5 अस्वामनकर्मद्रव्यादि तदेव परिणामः परिणामतदतोरभेदात् अगुरुठघुकपरिणामः पतम्रहणेचैतद्विपक्षोऽपि गृहीतो प्रचा ध्यायिक तत्र गुरुकंप विवक्षया लघुकं च विवक्षयैव यद् द्रव्वं तद्रुकलघुक बौदारिकादि स्थूलतरमित्यर्थः, इदमुलस्वरूप द्वि- सू०७१४ विधं वस्तु निश्चयववमतेन व्यवहारतस्तु चतुर्दा, तत्र गुरुक-अधोगमनस्वमाचं वजादि लघुक-कचेगममतभावं भूमावि गुरुकलघुकं-तिर्यग्गामि वायुज्योतिकविमानादि अगुरुलघुक-आकाशादीति, आह र भाष्यकारा--"विच्छययो सम्वगुरू सबछडे धान बिजई दनं । बायरचिह गुरुङहुयं अगुरुल्हु सेसषं दम्ब ॥१॥ गुरुयं लहु उपाय योभयमिति बावहारिवनयल्सा । दब ले १ दीवो २ वाऊ वोमं । जहासंसं ॥२॥" इति [निश्चयतः सर्वगुरु सचेषु वा द्रव्यं न विद्यते बादरं शह गुरुसघुकं शेषं द्रव्यमगुरुलघुकं ॥१॥गुरु लघु उभयं अनुभवं च द्रव्य व्यवहारनवोति - दीपः २ वायुः ३ व्योम ४ यथासंख्यं ॥२॥] शब्दपरिणामः शुभाशुभभेदात् द्विधेति । बजीवपरिणामाधिकारात्मा पुगठनक्षणाजीवपरिणाममन्तरिक्षलक्षणाजीवपरिणामोपाधिकमखाध्यापिकव्यपदेश्य 'दबबिहे'स्यादिना सूत्रेणा
बसविणे अवनिक्लिाते असन्माइए पं० ०-वभावाते दिनिदाघे मजिवे विजुवे निग्माते बूबवे जस्खालिचे भूमिका महिला स्वाचा । वसविहे बोधळिते भसाखिये पं००-महिमचं सोणिते भमुतिमामंते मुखाणमामले पंदो
दीप अनुक्रम [९००]
||४७५॥
कककक
Joindiaray.om
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान- समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, दशमे स्थाने न किंचित् उद्देशकः वर्तते
~ 953~