SearchBrowseAboutContactDonate
Page Preview
Page 930
Loading...
Download File
Download File
Page Text
________________ आगम “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [९], उद्देशक [-], मूलं [६९३] + गाथा: (०३) श्रीस्थानाजसूत्रवृत्तिः प्रत सूत्रांक [६९३] ॥४६३॥ लिकोऽमात्यो वा, अन्ये च व्याचक्षते-अणिमाद्यष्टविधैश्वर्ययुक्त ईश्वर इति, तलवरः-परितुष्टनरपतिप्रदत्तपट्टबन्धभू-8/९ स्थाना० पितो माडम्बिका-छिन्नमडम्बाधिपः, कौटुम्चिका कतिपय कुटुम्बप्रभुरिभ्यः-अर्थवान् , स च किल यदीयपुञ्जीकृतद्र उद्देशः३ व्यराश्यन्तरितो हस्त्यपि नोपलभ्यत इत्येतावताऽर्थेनेति भावः, श्रेष्ठी-श्रीदेवताध्यासितसौवर्णपट्टभूषितोत्तमाङ्गः पुर- महापद्मज्येष्ठो वणिक, सेनापतिः-नृपतिनिरूपितो हस्त्यश्वरवपदातिसमुदायलक्षणायाः सेनायाः प्रभुरित्यर्थः, सार्थवाहकः-४ चरितं सार्थनायकः एतेषां द्वन्द्वः, ततश्च राजादयः प्रभृतिः-आदिर्येषां ते तथा, 'देवसेणे'त्ति देवावेव सेना यस्य देवाधिष्ठिता सू०६९३ वा सेना यस्य स देवसेन इति, 'देवसेणाती'ति देवसेन इत्येवंरूपं, 'सेते'त्यादि श्रेयान्-अतिप्रशस्यः श्वेतो वा कीहदागित्याह-चालतलेन-कम्बुरूपेण विमलेन-पङ्कादिरहितेन सन्निकाश:-सङ्काशः सदृशो यः स शतलविमलसन्निकाशा, 'दुरूढे'त्ति आरूढः 'समाणे ति सन् 'अतियास्यति' प्रवक्ष्यति निर्यास्यति' निर्गमिष्यतीति, कचिद्वर्तमान निर्देशोरश्यते स च तत्कालापेक्ष इति, एवं सर्वत्र, 'गुरुमहत्तरएहिं ति गुवों:-मातापित्रोमहत्तरा:-पूज्या अथवा गौरवाहेत्वेन गुरवो महत्तराश्च वयसा वृद्धत्वाचे ते गुरुमहत्तराः 'पुणरवित्ति महत्तराभ्यनुज्ञानानन्तरं लोकान्ते-लोकाग्रलक्षणे सिवस्थाने भवा लोकान्तिकाः, भाविनि भूतबदुपचारन्यायेन चैवं व्यपदेशः, अन्यथा ते कृष्णराजीमध्यवासिनो, लोकान्तभावित्वं च तेषामनन्तरभव एव सिद्धिगमनादिति, 'जीतकल्पः' आचरितकल्पो जिनप्रतिबोधनलक्षणो विद्यते येषां| ते जीतकल्पिकार, आचरितमेव तेषामिदं नतु तैस्तीर्थकरः प्रतिबोध्यते, स्वयंबुद्धत्वाद्भगवत इति, 'ताहिन्ति ता|भिर्विवक्षिताभिः 'वग्गृहिते वाग्भिर्यकाभिरानन्द उत्पद्यत इति भावः, 'इष्टाभिः'इष्यन्ते स्म याः कान्ताभि-कम दीप अनुक्रम [८७२ ॥४६३॥ -८७६] wwwsaneioraryorg मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [03], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान-९ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, नवमे स्थाने न किंचित् उद्देशकः वर्तते ~929~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy