SearchBrowseAboutContactDonate
Page Preview
Page 922
Loading...
Download File
Download File
Page Text
________________ आगम “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [९], उद्देशक [-], मूलं [६९३] + गाथा: (०३) 5 श्रीस्थानालसूत्रवृत्तिः ९स्थाना उद्देश:३ महापन चरितं सू०६९३ प्रत सूत्रांक [६९३] % ॥४५९॥ % % देवत्तगतेहिं गुरुमहत्तरतेहिं अब्भणुनाते समाणे उदुंमि सरए संयुद्धे अणुत्तरे मोक्समग्गे पुणरवि लोगंतितेहिं जीयकपितेहिं देवेदि ताहि इटाहिं कतादि पियाहि मणुनाहि मणामाहिं उरालाहिं कल्लाणाहिं धन्नाहिं सिवाहिं मंगलादि सस्सिरीआदि वग्गूहिं अभिणविजमाणे अभिथुवमाणे य बहिया सुभूमिभागे उजाणे एग देवदूसमादाय मुंडे भवित्ता अगाराओ अणगारियं पश्ययाहिति, तस्स णं भगवंतस्स साइरेगाई दुवालस बासाई निवं पोसहकाए चियत्तदेहे जे केई उक्सग्गा उप्पजति तं०-दिव्या वा माणुसा वा तिरिक्खजोणिया वा ते उप्पन्ने सम्म सहिस्सद खमिस्सइ तितिक्खिस्सइ अहियासिस्सइ, तए णं से भगवं ईरियासमिए भासासमिए जाव गुत्तर्वभयारि अममे अकिंचणे छिन्नगंथे निरुपलेये कंसपाईव मुक्तोए जहा भावणाए जाव सुहृयहुयासणेतिव तेयसा जलंते ॥ कंसे संखे जीये गगणे वाते व सारए सलिले । पुक्खरपत्ते कुंमे विहगे खम्गे य भारंडे ॥ १ ॥ कुंजर वसहे सीहे नगराया चेव सागरमखोभे । चंदे सूरे कणगे बसुंधरा चेच मुटुबद्दुए ।। २ ।। नस्थिणे तस्स भगवंतस्स कथइ पटिबंधे भवइ, से य पडिबंधे चउबिहे पं० २०-अंडए वा पोयएइ वा उागहेइ वा पगहिएइ वा, ज णं जणं दिसं इच्छा तं गं तं णं दिस अपडिबढे सुविभूए लहुभूए अणप्पगंथे संजमेणं अप्पाणं भावेमाणे विहरिस्सइ, तस्स गं भगवंतस्स अणुत्तरेणं नाणेणं अणुत्तरेणं ईसणेणं अणुवधरिएणं एवं आलएणं विहारेणं अजवे महवे लाघवे खंती मुत्ती गुत्ती सच संजम तवगुणसुचरियसोवचियफलपरिनिव्याणमम्गेणं अप्पाणं भाषमाणस्स झाणतरियाए वट्टमाणस्स अणते अणुत्तरे गिव्याघाए जाव केवळवरनाणदसणे समुप्पजिदिति, तए णं से भगवं अरह जिणे भविस्सइ, केवली सम्पन्नू सम्पदरिसी सदेवमणुभासु * दीप अनुक्रम [८७२ -८७६] % ॥४५९॥ - JABERatinintamational wwsaneiorary.org मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [03], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान-९ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, नवमे स्थाने न किंचित् उद्देशकः वर्तते ~921~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy