SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ आगम “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [२], उद्देशक [१], मूलं [६२] (०३) मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत २स्थानकाध्ययने उद्देशः १ सूत्रांक [६२-६३] नस्य मोक्षहेतोश्च द्वैविध्य दीप अनुक्रम [६२-६३] श्रीस्थाना वेगे अद्ध पथक्खाति रहस्सं वेगे अद्धं पञ्चक्खाति (सू०६२) दोहिं ठाणेहिं अणगारे संपन्ने अणादीयं अणवयम्गं दीहहासत्र भद्धं चाउरंतसंसारकतारं वीतिवतेजा, संजहा-विजाए चेव चरणेण चेव (सू० ६३) 'दुविहे पञ्चक्खाणे' इत्यादि, प्रमादप्रातिकूल्येन मर्यादया ख्यान-कथनं प्रत्याख्यानं, विधिनिषेधविषया प्रतिज्ञेत्यर्थः, दातच द्रव्यतो मिथ्यादृष्टेः सम्यग्दृष्टेवाऽनुपयुक्तस्य कृतचतुर्मासमांसप्रत्याख्यानायाः पारणकदिनमांसदानप्रवृत्ताथा राजदु-1 हितुरिवेति, भावप्रत्याख्यानमुपयुक्तस्य सम्यग्दृष्टेरिति, तच्च देशसर्वमूलगुणोत्तरगुणभेदादनेकविधमपि करणभेदाद् द्विविधम् , आह च-मनसा बैंकः प्रत्याख्याति-वधादिकं निवृत्तिविषयीकरोति, शेषं मागिवेति । प्रकारान्तरेणापि तदाह -'अहवेत्यादि, सुगमं । ज्ञानपूर्वकं प्रत्याख्यानादि मोक्षफलमत आह-'दोहिं ठाणेही'त्यादि, द्वाभ्यां स्थानाभ्यांगुणाभ्यां सम्पन्नो-युक्तो नास्यागारं-गेहमस्तीत्यनगार:-साधुः नास्त्यादिरस्येत्यनादिकं तत् अवदग्रं-पर्यन्तस्तन्नास्ति | यस्य सामान्यजीवापेक्षया तदनवदनं तत् दीर्घा अद्धा-कालो यस्य तद् दीर्घाद्धं तत्, मकार आगमिकः, दीपों वाऽध्वा -मार्गो यस्मिंस्तद्दीर्घावं तचतुरन्त-चतुर्विभार्ग नरकादिगतिविभागेन, दीर्घत्वं प्रकटादित्वादिति, संसारकान्तारं-भवा|रण्यं व्यतिब्रजेद्-अतिकामेत्, तद्यथा 'विद्यया चैव' ज्ञानेन चैव 'चरणेन चैव' चारित्रेण चैवेति, इह च संसारकारन्तारव्यतिब्रजनं प्रति विद्याचरणयोयोगपद्येनैव कारणत्वमवगन्तव्यम् , एकैकशो विद्याक्रिययोरैहिकार्थेष्वष्यकारणत्वात् , नन्वनयोः कारणतया अविशेषाभिधानेऽपि प्रधान ज्ञानमेव न चरणम् , अथवा ज्ञानमेवैकं कारणं न तु क्रिया, G यतो ज्ञानफलमेवासी, किश-यथा क्रिया ज्ञानस्य फलं तथा शेषमपि यत् क्रियानन्तरमवाप्यते बोधकालेऽपि यज्ञ ॥४४॥ प्रत्याख्यानस्य वैविध्यं ~91~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy