SearchBrowseAboutContactDonate
Page Preview
Page 912
Loading...
Download File
Download File
Page Text
________________ आगम “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [९], उद्देशक [-], मूलं [६८९] + गाथा: (०३) श्रीस्थानालसूत्रवृत्ति प्रत सूत्रांक [६८९]] एस्थाना० उद्देशः३ वैताब्यादिकूटाधिकारः सू०६८९ ॥४५४॥ माणी ४ वेगढ़ ५ एवं चेव आव सलिलावर्तिमि दीहवेयड़े, एवं वप्पे दीहवेयड़े एवं जाव गंधिलावतिमि वीहवेगड़े नव कूडा पं० सं०-सिद्धे १ गंधिल २ खंडग ३ माणी ४ वेयड ५ पुन्न ६ तिमिसगुहा । गंधिलावति ८ वेसमण ९ कूडाणं होति णामाई ॥१॥ एवं सत्वेसु दीहवेयडेसु दो कूडा सरिसणामगा सेसा ते चेव, जंबूमंदरेणं उत्तरेणं नेलवते वासहरपव्यते णव कूडा पं० सं०-सिद्ध १ निलवंत २ विदेह ३ सीता ४ कित्ती त ५ नारिकता ६५ । अवरविदेहे रम्मगकूडे ८ उवर्दसणे ९ चेव ॥१॥ जंबूमंदरउत्तरेणं एरवते दीहवेतड़े नव कूडा पं० त०-सिद्धे १ रयणे २ खंडग ३ माणी ४ वेयड ५ पुण्ण ६ तिमिसगुहा । एरवते ८ वेसमणे ९ एरवते कूडणामाई ॥१॥ (सू०६८९) सुगमश्चार्य, नवरं भरतग्रहणं विजयादिव्यवच्छेदार्थ दीर्घग्रहणं वर्तुलवताब्यव्यवच्छेदार्थमिति, "सिद्धेगाहा, तत्र सिद्धायतनयुक्तं सिद्धकूटं सक्रोशयोजनपट्रोच्यमेतावदेव मूले विस्तीर्ण एतदोपरि विस्तारं क्रोशायामेनार्द्धक्रोशवि कम्भेण देशोनकोशोचेनापरदिगद्वारवर्जपश्चधनु शतोच्छ्रयतदर्द्धविष्कम्भद्वारत्रयोपेतेन जिनप्रतिमाष्टोत्तरशतान्वितेन | सिद्धायतनेन विभूषितोपरितनभागमिति, तच्च वैताढये पूर्वस्यां दिशि शेषाणि तु क्रमेण परतस्तस्मादेवेति भरतदेवप्रा. मासादावतंसकोपलक्षितं भरतकूट, 'खंडग'त्ति खण्डप्रपाता नाम वैताड्यगुहा यया चक्रवर्ती अनार्यक्षेत्रात् स्वक्षेत्रमाग |च्छति तदधिष्ठायकदेवसम्बन्धित्वात् खण्डप्रपातकूटमुच्यते, 'माणी'ति माणिभद्राभिधानदेवावासत्वान्माणिभद्रकूटं 'वेमायत्ति वैताम्यगिरिनाथदेवनिवासाद्वैतादयकूटमिति पुग्नत्ति पूर्णभद्राभिधानदेवनिवासात्पूर्णभद्रकूट तिमिसगुहा नाम गुहा यया स्वक्षेत्राचक्रवत्ती चिलातक्षेत्रे याति तदधिष्ठायकदेवावासात् तिमिसगुहाकूटमिति, "भरहे'त्ति तथैव, वैश्रम दीप अनुक्रम [८४९ ॐॐॐॐॐ का॥४५४॥ -८६८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [03], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान-९ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, नवमे स्थाने न किंचित् उद्देशकः वर्तते ~911~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy