SearchBrowseAboutContactDonate
Page Preview
Page 910
Loading...
Download File
Download File
Page Text
________________ आगम “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [९], उद्देशक [-], मूलं [६८८] (०३) श्रीस्थाना सूच- वृत्तिः ॥४५३॥ प्रत सूत्रांक [६८८] 'नवविहे'त्यादि, 'आउपरिणामे'त्ति आयुषः-कर्मप्रकृतिविशेषस्य परिणामः-स्वभावः शक्तिः धर्म इत्यायुःपरिणामः, स्थाना. तत्र गतिर्देवादिका तां नियतां येन स्वभावेनायुजीवं मापयति स आयुषो गतिपरिणामः १, तथा येनायुःस्वभावेन प्रति-INउद्देशः ३ नियतगतिकर्मवन्धो भवति यथा नारकायु:स्वभावेन मनुष्यतिर्यग्गतिनामकर्म बध्नाति न देवनरकगतिनामकर्मेति स आयुःपगतिवन्धनपरिणामः २, तथा आयुषो या अन्तर्मुहर्तादित्रयस्त्रिंशत्सागरोपमान्ता स्थितिर्भवति सा स्थितिपरिणामः ३, रिणामाः तथा येन पूर्वभवायुःपरिणामेन परभवायुषो नियतां स्थिति बन्नाति स स्थितिबन्धनपरिणामः, यथा तिर्यगायुःपरिणा- | भिक्षुप्रतिमेन देवायुप उत्कृष्टतोऽप्यष्टादश सागरोपमाणीति ४ तथा येनायुःस्वभावेन जीवस्योर्ध्वदिशिगमनशक्तिलक्षणः परिणामो माः प्रायभवति स ऊर्ध्वगौरवपरिणामा, इह गौरवशब्दो गमनपर्यायः ५, एवमितरौ द्वाविति ६-७, तथा यत आयुःस्वभावाज्जीवस्य श्चित्तानि दीर्घ-दीर्घगमनतया लोकान्तात् लोकान्तं यावद् गमनशक्तिर्भवति स दीर्घगौरवपरिणामः ८, एवं च यस्माद्रस्व गमनं स सू०६८६इस्वगौरवपरिणामः, सर्वत्र प्राकृतत्वादनुस्वार इति, अन्यथाप्यूह्यमेतदिति ९॥ अनन्तरमायुःपरिणाम उक्तः, तत्रैव चायु:- ६८८ परिणामविशेषे सति तपाशक्तिर्भवतीति तपोविशेषाभिधानायाह-नवनवमिए'त्यादि कण्ठ्यं, नवरं नव नवमानि| दिनानि यस्यां सा नवनवमिका नवनवमानि च भवन्ति नवसु नवकेष्विति तत्परिमाणेयमिति, नव च नवकान्येकाशीतिरितिकृत्वा एकाशीत्या रात्रिन्दिवैः-अहोरात्रैर्भवति, तथा प्रथमनवके प्रतिदिनमेका दत्तिः पानकस्य भोजनस्य चेत्येवमेकोत्तरया वृद्ध्या नवमे नवके नव नव दत्तयः, ततश्च सर्वसङ्कलनया चतुर्भिश्च पश्चोत्तरेर्भिक्षाशतेयथासूत्रं यथाकल्पं ॥४५ ॥ यथामार्ग यथातत्त्वं सम्यक्कायेन स्पृष्टा पालिता शोभिता तीरिता कीर्तिता आराधिता चापि भवतीति । इयं च ज- दीप अनुक्रम [८४८] 94545656 मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [03], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान-९ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, नवमे स्थाने न किंचित् उद्देशकः वर्तते ~909~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy