SearchBrowseAboutContactDonate
Page Preview
Page 908
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [६८१] दीप अनुक्रम [८३८] श्रीस्थाना सूत्रवृत्तिः ।। ४५२ ।। "स्थान" अंगसूत्र- ३ (मूलं + वृत्तिः) स्थान [९], उद्देशक [-1. मूलं [ ६८१] Education intimational अनुमोदनेन तस्य वा दीयमानस्याप्रतिषेधनेन 'अप्रतिषिद्धमनुमत' मिति वचनात् हननप्रसङ्गजननाञ्चेति, आह द "कामं सयं न कुब्बइ जाणतो पुण तहवि तग्गाही । बड्डेइ तष्पसंगं अगिण्हमाणो उ वारेइ ॥ १ ॥” इति [ कामं न करोतीति सत्यं तथापि जानानस्तद्ग्राही पुनस्तत्प्रसंगं वर्धयति अगृह्णानस्तु वारयति ॥ १ ॥ ] तथा हतं- पिष्टं सत् गोधूमादि मुद्रादि वा अहतमपि सन्न पचति स्वयं, शेषं प्राग्वत्, सुगमं च, इह चाद्याः पट् कोटयोऽविशोधिकोट्यामवत| रन्ति आधाकर्मादिरूपत्वात् अन्त्यास्तु तिस्रो विशोधिकोट्यामिति, उक्तं च-- "सा नवहा दुह कीरइ उग्गमकोडी विसोहिकोडी य । छसु पढमा ओयरई कीयतियंमी विसोही उ ॥ १ ॥” इति [ सा नवविधा कोटी द्विधा क्रियते उहू| मकोटिविंशोधिकोटिश्च । पट्सु प्रथमावतरति क्रीतत्रिके विशोधिरेव ॥ १ ॥ ] नवकोटीसुद्धाहारग्राहिणां कथञ्चिन्निर्वाणाभावे देवगतिर्भवत्येवेति देवगतिगतवस्तुस्तोममभिधित्सुः 'ईसाणस्से'त्यादि सूत्रनवकमाह - ईसाणस्स णं वैविंदस्स देवरण्णो वरुणस्स महारनो णव अग्गमहिसीओ पं० (सू० ६८२ ) ईसाणस्स णं देविंदस्स देवरण्णो अग्गमहिसणं णव पलिओ माई ठिती पं० ईसाणे कप्पे उकोसेणं देवीणं णव पलिभोवमाई ठिती पं० ( सू० ६८३) नव देवनिकाया पं० तं०- "सारस्स्यमाइच्चा वण्ही वरुणा य गद्दतोया व तुसिया अव्वाबाहा अग्गिया चैव रिट्ठा य ॥ १ ॥" अव्वाबाहाणं देवानं नव देवा नव देवसया पं० एवं अग्गिश्चावि, एवं रिट्ठावि (सू० ६८४) गव गेवेज्जविमाणपत्थडा पं० तं० हेट्ठिमहेट्ठिमगेविज्जविमाणपत्थडे हेहिममज्झिमगेविज्जविमाणपत्थडे हेहिमउवरिमगेविज्यविमाणपत्थडे मज्झिमट्ठिमगेविज्जविमाणपत्थडे मज्झिममज्झिमगेविज्जविमाणपत्थडे मज्झिमउवरिम ---------- For Fans Only ९ स्थाना० उद्देशः ३ ईशानव रुणेशाना ~907 ~ ग्रमहिषी लोकान्तिकमैवेयकाः सू० ६८२६८५ ॥ ४५२ ॥ मुनि दीपरत्नसागरेण संकलित .... ..आगमसूत्र [०३], अंग सूत्र [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः अत्र मूल-संपादने एका स्खलना जाता, स्थान- ९ समीपे यत् उद्देशः ३ लिखितं तत् मुद्रण-दोष:, नवमे स्थाने न किंचित् उद्देशकः वर्तते www.jincibrary.org
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy