SearchBrowseAboutContactDonate
Page Preview
Page 835
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [५९४] दीप अनुक्रम [६९९ ] स्था० ७० 56496**** Education intimation "स्थान" अंगसूत्र- ३ (मूलं + वृत्तिः) स्थान [८], उद्देशक - मूलं (५९४) - www...... मुनि दीपरत्नसागरेण संकलित ... अथ अष्टमं स्थानं आरभ्यते अथाष्टमस्थानकाख्यमष्टमाध्ययनं । व्याख्यातं सप्तममध्ययनमधुना सङ्ख्याक्रमसम्बद्धमेवाष्टस्थान काख्यमष्टममध्ययनमारभ्यते, तस्य चेदमादिसूत्रम् - अहिं ठाणेहिं संपन्ने अणगारे अरिहति एगलविहारपडिमं उवसंपज्जित्ताणं विद्दित्तते तं० -- सड्डी पुरिसजाते लये पुरिसजाए मेहावी पुरिसजाते बहुस्सुते पुरिसजाते सचिमं अप्पाद्दिकरणे घितिमं वीरिवसंपन्ने ( सू० ५९४ ) अट्ठविधे जोणिसंगहे पं० तं०--अंडगा पोतगा जाव उच्भिगा उववातिता, अंडगा अट्ठगतिता अट्ठाइआ पं० वं० – अंडर अंडएम ववजमाणे अंडरहिंतो वा पोततेहिंतो वा जाब उबवातिदेहिंतो वा उबवजेज्जा, से चैव णं से अंढते अंडगतं विप्पजह्माणे अंडगचाते वा पोतगत्ताते वा जाब उबयातितत्ताते वा गच्छेजा, एवं पोतगावि, जराउजावि, सेसाणं गतीरागती णत्थि (सू० ५९५ ) जीवा णमट्ट कम्मपगडीतो चिर्णिमु वा चिति वा चिणिस्संति वा, वं०-गाणावरणिज्वं दरिसणावर णिज्वं वेयणिनं मोहणिलं आउयं नामं गोत्तं अंतरातितं, नेरइया णं अट्ठ कम्मपगडीओ चिर्णिसु वा ३, एवं चैव, एवं निरंतरं जाव वैमाणियाणं २४, जीवा णमट्ठ कम्मपगडीओ उवचिर्णिसु वा ३ एवं चैव, 'एवं चिण १ उवचिण २ बंध ३ उदीर ४ वे ५ तह जिरा ६ चेव । एते छ चवीसा २४ दंडगा भाणियन्त्रा ( सू० ५९६ ) For Parts Only ..आगमसूत्र [०३], अंग सूत्र [०३] - ~ 834 ~ 1-%*%*%************** www.library.org "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy