SearchBrowseAboutContactDonate
Page Preview
Page 825
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [५८७] गाथा |||| दीप अनुक्रम [६८८ ६८९] “स्थान” - अंगसूत्र - ३ ( मूलं + वृत्ति:) उद्देशक [-], मूलं [ ५८७ ] + गाथा- १ स्थान [७], स्तारका संस्कृतत्वदर्शनात्, ततश्च क्रियमाणत्वेन प्रत्यक्षसिद्धेन कृतत्वधर्मोऽपनीयत इति भावना, आह च - "सक्खं चिय संधारो ण कज्जमाणो कडोत्ति मे जम्हा । बेइ जमाली सचं न कज्जमाणं कथं तम्हा || १||" इति, [मम संस्तारकः | क्रियमाणः साक्षान्न कृत एवेति यस्मात् जमालिर्ब्रवीति तस्मात् क्रियमाणं कृतं न सत्यं ॥ १ ॥ ] यश्चैवं प्ररूपयन् स्थवि - रैरेवमुक्तः - हे आचार्य ! क्रियमाणं कृतमिति नाध्यक्षविरुद्धं, यदि हि क्रियमाणं-क्रियाविष्टं कृतं नेष्यते ततः क्रियानारम्भसमय इव पश्चादपि क्रियाऽभावे कथं तदिष्यत इति सदा प्रसङ्गः क्रियाऽभावस्याविशिष्टत्वात्, यदप्युक्तं 'अर्द्धसंस्तृत संस्तारका संस्कृतत्वदर्शनात्' तदप्ययुक्तं यतो यद्यदा यत्राकाशदेशे वस्त्रमास्तीर्यते तत्तदा तत्रास्तीर्णमेव, एवं पाश्चात्यवस्त्रास्तरणसमये खल्वसावास्तीर्ण एवेति, आह च - "जं जत्थ नभोदेसे अत्थुम्बइ जत्थ जत्थ समयमि । तं तत्थ तत्थमत्थुयमस्थुच्वंपि तं चैव ॥ १ ॥” इति [ यत्र नभोदेशे यस्मिन् यस्मिन् समये यदास्तीर्यते तस्मिंस्तस्मिंस्तदास्तीर्ण आस्तीर्यमानमपि तदेव ||१|| ] तदेवं विशिष्टसमयापेक्षीणि भगवद्वचनानीति, एवमपि प्रत्युक्तो यो न तत् प्रतिपनवान्, सोऽयं बहुरतधर्माचार्यः १ तथा तिष्यगुप्तः वसुनामधेयाचार्यस्य चतुर्दश पूर्वधरस्य शिष्यो, यो हि राजगृहे | विहरन्नात्मप्रवादाभिधानपूर्वस्य 'एगे भंते । जीवप्पएसे जीवेत्ति बत्तव्वं सिया ?, नो इणमट्टे समट्टे, एवं दो तिन्नि संखेजा वा असंखेजा जाव एकेणावि परसेण ऊणे नो जीवेत्ति वत्तच्वं सिआ, जम्दा कसिणे पडिपुन्ने लोगागासपएस तुल्लप्पए से जीवेति वत्तब्वं सिया' [ एको भदन्त ! जीवप्रदेशो जीव इति वक्तव्यः स्यात् ?, नैषोऽर्थः समर्थः, एवं द्वौ त्रयः सङ्ख्येया | असङ्ख्या वा यावदेकेनापि प्रदेशेनोनः जीव इति नो वक्तव्यः स्यात्, यस्मात् कृत्स्नः प्रतिपूर्णः लोकाकाशप्रदेश तुल्यप्रदेशः For Fans Only मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०३], अंग सूत्र [०३] ~ 824~ nebray org "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy