SearchBrowseAboutContactDonate
Page Preview
Page 813
Loading...
Download File
Download File
Page Text
________________ आगम “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [७], उद्देशक [-], मूलं [१७१] (०३) 55ॐ% प्रत सूत्रांक [५७१] IM! वुद्धी बुद्धीवलवद्धणं चेव ॥१॥” इति। [सूत्रार्थस्थिरीकरणं विनयो गुरुपूजा शैक्षबहुमानः दानपतिश्रद्धा वृद्धिः बुद्धिबलवर्द्धनं चैव ॥१॥] ॥ एते चाचार्यातिशयाः संयमोपकारायैव विधीयन्ते न रागादिनेति संयम तद्विपक्षभूतमसंयम चासंयमभेदभूतारम्भादित्रयं च सविपक्षं प्रतिपादयन् सूत्राष्टकं सातिदेशमाह-सत्तविहे' इत्यादि, सुगम, नवरं संयमः-पृथिव्यादिविषयेभ्यः सट्टपरितापोपद्रावणेभ्यः उपरमः, 'अजीवकायसंजमें'त्ति अजीवकायानांपुस्तकादीनां ग्रहणपरिभोगोपरमः, असंयमस्वनुपरमः, आरम्भादयोऽसंयमभेदार, तालक्षणमिदं प्रागभिहितम्-"आरंभो उद्दवओ परितावकरी भवे समारंभो । संकप्पो संरंभो सुद्धनयाणं तु सव्वेसि ॥१॥" इति, [आरम्भ उपद्रवतः परितापकरो भवेत् समारंभः । संरंभः संकल्पः शुद्धनयानां च सर्वेषां ॥१॥] नन्वारम्भादयोऽपद्रावणपरितापादिरूपा उकास्ते पाजीवकायानामचेतनतया न युक्तास्तदयोगादजीवकायानारम्भादयोऽपीति, अत्रोच्यते, अजीवेषु पुस्तकादिषु। ये समाश्रिता जीवास्तदपेक्षया अजीवकायप्राधान्यादजीवकायारम्भादयो न विरुध्यन्त इति । अनन्तरं संयमादय उ-18 तास्ते च जीवविषया इति जीवविशेषान् स्थितितः प्रतिपादयन् सूत्रचतुष्टयमाह अथ भंते ! अदसिकुसुंभकोदवकंगुराग वराकोदूसगा सणसरिसबमूलाबीयाणं एतेसि णं धन्नाणं कोट्ठालत्ताणं पलाउचाणं जाव पिहियाणं केवतितं कालं जोणी संचिट्ठति ?, गो.! जहणेणं अंतोमुहुर्त उकोसेणं सत्त संबच्छराई, तेण पर जोणी पगिलायति जाव जोणीयोच्छेदे पण्णत्ते १ (सू० ५७२) बायराउकाइयाणं उकोसेणं सत्त बाससहस्साई ठिती पन्नत्ता २ । तलाए णं वालयप्पभाते पुढवीए उकोसेणं नेरइयाणं सत्त सागरोचमाई ठिती पण्णत्ता ३, चउत्थीतेणं पंकप्पभाते पुढचीते दीप SCRECECRECTOR अनुक्रम [६७१] laindiarary.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [३] “स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: ~812~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy